.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 30

tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā .
sā dadarśa kapiṃ tatra praśritaṃ priyavādinam .. 1..

sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavadupasthitam .
maithilī cintayāmāsa svapno.ayamiti bhāminī .. 2..

sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā
gatāsukalpeva babhūva sītā .
cireṇa saṃjñāṃ pratilabhya caiva
vicintayāmāsa viśālanetrā .. 3..

svapno mayāyaṃ vikṛto.adya dṛṣṭaḥ
śākhāmṛgaḥ śāstragaṇairniṣiddhaḥ .
svastyastu rāmāya salakṣmaṇāya
tathā piturme janakasya rājñaḥ .. 4..

svapno.api nāyaṃ na hi me.asti nidrā
śokena duḥkhena ca pīḍitāyāḥ .
sukhaṃ hi me nāsti yato.asmi hīnā
tenendupūrṇapratimānanena .. 5..

ahaṃ hi tasyādya mano bhavena
sampīḍitā tadgatasarvabhāvā .
vicintayantī satataṃ tameva
tathaiva paśyāmi tathā śṛṇomi .. 6..

manorathaḥ syāditi cintayāmi
tathāpi buddhyā ca vitarkayāmi .
kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ
suvyaktarūpaśca vadatyayaṃ mām .. 7..

namo.astu vācaspataye savajriṇe
svayambhuve caiva hutāśanāya .
anena coktaṃ yadidaṃ mamāgrato
vanaukasā tacca tathāstu nānyathā .. 8..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).