.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 31

tāmabravīnmahātejā hanūmānmārutātmajaḥ .
śirasyañjalimādhāya sītāṃ madhurayā girā .. 1..

kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī .
drumasya śākhāmālambya tiṣṭhasi tvamaninditā .. 2..

kimarthaṃ tava netrābhyāṃ vāri sravati śokajam .
puṇḍarīkapalāśābhyāṃ viprakīrṇamivodakam .. 3..

surāṇāmasurāṇāṃ ca nāgagandharvarakṣasām .
yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane .. 4..

kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane .
vasūnāṃ vā varārohe devatā pratibhāsi me .. 5..

kiṃ nu candramasā hīnā patitā vibudhālayāt .
rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā .. 6..

kopādvā yadi vā mohādbhartāramasitekṣaṇā .
vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī .. 7..

ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame .
asmāllokādamuṃ lokaṃ gataṃ tvamanuśocasi .. 8..

vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye .
mahiṣī bhūmipālasya rājakanyāsi me matā .. 9..

rāvaṇena janasthānādbalādapahṛtā yadi .
sītā tvamasi bhadraṃ te tanmamācakṣva pṛcchataḥ .. 10..

sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā .
uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam .. 11..

duhitā janakasyāhaṃ vaidehasya mahātmanaḥ .
sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ .. 12..

samā dvādaśa tatrāhaṃ rāghavasya niveśane .
bhuñjānā mānuṣānbhogānsarvakāmasamṛddhinī .. 13..

tatastrayodaśe varṣe rājyenekṣvākunandanam .
abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame .. 14..

tasminsambhriyamāṇe tu rāghavasyābhiṣecane .
kaikeyī nāma bhartāraṃ devī vacanamabravīt .. 15..

na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam .
eṣa me jīvitasyānto rāmo yadyabhiṣicyate .. 16..

yattaduktaṃ tvayā vākyaṃ prītyā nṛpatisattama .
taccenna vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ .. 17..

sa rājā satyavāgdevyā varadānamanusmaran .
mumoha vacanaṃ śrutvā kaikeyyāḥ krūramapriyam .. 18..

tatastu sthaviro rājā satyadharme vyavasthitaḥ .
jyeṣṭhaṃ yaśasvinaṃ putraṃ rudanrājyamayācata .. 19..

sa piturvacanaṃ śrīmānabhiṣekātparaṃ priyam .
manasā pūrvamāsādya vācā pratigṛhītavān .. 20..

dadyānna pratigṛhṇīyānna brūyatkiṃ cidapriyam .
api jīvitahetorhi rāmaḥ satyaparākramaḥ .. 21..

sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ .
visṛjya manasā rājyaṃ jananyai māṃ samādiśat .. 22..

sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī .
na hi me tena hīnāyā vāsaḥ svarge.api rocate .. 23..

prāgeva tu mahābhāgaḥ saumitrirmitranandanaḥ .
pūrvajasyānuyātrārthe drumacīrairalaṅkṛtaḥ .. 24..

te vayaṃ bharturādeśaṃ bahu mānyadṛḍhavratāḥ .
praviṣṭāḥ sma purāddṛṣṭaṃ vanaṃ gambhīradarśanam .. 25..

vasato daṇḍakāraṇye tasyāhamamitaujasaḥ .
rakṣasāpahṛtā bhāryā rāvaṇena durātmanā .. 26..

dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ .
ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatastyakṣyāmi jīvitam .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).