.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 32

tasyāstadvacanaṃ śrutvā hanūmānhariyūthapaḥ .
duḥkhādduḥkhābhibhūtāyāḥ sāntamuttaramabravīt .. 1..

ahaṃ rāmasya sandeśāddevi dūtastavāgataḥ .
vaidehi kuśalī rāmastvāṃ ca kauśalamabravīt .. 2..

yo brāhmamastraṃ vedāṃśca veda vedavidāṃ varaḥ .
sa tvāṃ dāśarathī rāmo devi kauśalamabravīt .. 3..

lakṣmaṇaśca mahātejā bhartuste.anucaraḥ priyaḥ .
kṛtavāñśokasantaptaḥ śirasā te.abhivādanam .. 4..

sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ .
prītisaṃhṛṣṭasarvāṅgī hanūmāntamathābravīt .. 5..

kalyāṇī bata gatheyaṃ laukikī pratibhāti me .
ehi jīvantamānado naraṃ varṣaśatādapi .. 6..

tayoḥ samāgame tasminprītirutpāditādbhutā .
paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ .. 7..

tasyāstadvacanaṃ śrutvā hanūmānhariyūthapaḥ .
sītāyāḥ śokadīnāyāḥ samīpamupacakrame .. 8..

yathā yathā samīpaṃ sa hanūmānupasarpati .
tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate .. 9..

aho dhigdhikkṛtamidaṃ kathitaṃ hi yadasya me .
rūpāntaramupāgamya sa evāyaṃ hi rāvaṇaḥ .. 10..

tāmaśokasya śākhāṃ sā vimuktvā śokakarśitā .
tasyāmevānavadyāṅgī dharaṇyāṃ samupāviśat .. 11..

avandata mahābāhustatastāṃ janakātmajām .
sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata .. 12..

taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā .
abravīddīrghamucchvasya vānaraṃ madhurasvarā .. 13..

māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam .
utpādayasi me bhūyaḥ santāpaṃ tanna śobhanam .. 14..

svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt .
janasthāne mayā dṛṣṭastvaṃ sa evāsi rāvaṇaḥ .. 15..

upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara .
santāpayasi māṃ bhūyaḥ santāpaṃ tanna śobhanam .. 16..

yadi rāmasya dūtastvamāgato bhadramastu te .
pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me .. 17..

guṇānrāmasya kathaya priyasya mama vānara .
cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ .. 18..

aho svapnasya sukhatā yāhamevaṃ cirāhṛtā .
preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ .. 19..

svapne.api yadyahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam .
paśyeyaṃ nāvasīdeyaṃ svapno.api mama matsarī .. 20..

nāhaṃ svapnamimaṃ manye svapne dṛṣṭvā hi vānaram .
na śakyo.abhyudayaḥ prāptuṃ prāptaścābhyudayo mama .. 21..

kiṃ nu syāccittamoho.ayaṃ bhavedvātagatistviyam .
unmādajo vikāro vā syādiyaṃ mṛgatṛṣṇikā .. 22..

atha vā nāyamunmādo moho.apyunmādalakṣmaṇaḥ .
sambudhye cāhamātmānamimaṃ cāpi vanaukasaṃ .. 23..

ityevaṃ bahudhā sītā sampradhārya balābalam .
rakṣasāṃ kāmarūpatvānmene taṃ rākṣasādhipam .. 24..

etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā .
na prativyājahārātha vānaraṃ janakātmajā .. 25..

sītāyāścintitaṃ buddhvā hanūmānmārutātmajaḥ .
śrotrānukūlairvacanaistadā tāṃ sampraharṣayat .. 26..

āditya iva tejasvī lokakāntaḥ śaśī yathā .
rājā sarvasya lokasya devo vaiśravaṇo yathā .. 27..

vikrameṇopapannaśca yathā viṣṇurmahāyaśāḥ .
satyavādī madhuravāgdevo vācaspatiryathā .. 28..

rūpavānsubhagaḥ śrīmānkandarpa iva mūrtimān .
sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ .
bāhucchāyāmavaṣṭabdho yasya loko mahātmanaḥ .. 29..

apakṛṣyāśramapadānmṛgarūpeṇa rāghavam .
śūnye yenāpanītāsi tasya drakṣyasi yatphalam .. 30..

nacirādrāvaṇaṃ saṅkhye yo vadhiṣyati vīryavān .
roṣapramuktairiṣubhirjvaladbhiriva pāvakaiḥ .. 31..

tenāhaṃ preṣito dūtastvatsakāśamihāgataḥ .
tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalamabravīt .. 32..

lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ .
abhivādya mahābāhuḥ so.api kauśalamabravīt .. 33..

rāmasya ca sakhā devi sugrīvo nāma vānaraḥ .
rājā vānaramukhyānāṃ sa tvāṃ kauśalamabravīt .. 34..

nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ .
diṣṭyā jīvasi vaidehi rākṣasī vaśamāgatā .. 35..

nacirāddrakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham .
madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ .. 36..

ahaṃ sugrīvasacivo hanūmānnāma vānaraḥ .
praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim .. 37..

kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ .
tvāṃ draṣṭumupayāto.ahaṃ samāśritya parākramam .. 38..

nāhamasmi tathā devi yathā mām avagacchasi .
viśaṅkā tyajyatāmeṣā śraddhatsva vadato mama .. 39..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).