.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 33

tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt .
uvāca vacanaṃ sāntvamidaṃ madhurayā girā .. 1..

kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam .
vānarāṇāṃ narāṇāṃ ca kathamāsītsamāgamaḥ .. 2..

yāni rāmasya liṅgāni lakṣmaṇasya ca vānara .
tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet .. 3..

kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam .
kathamūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me .. 4..

evamuktastu vaidehyā hanūmānmārutātmajaḥ .
tato rāmaṃ yathātattvamākhyātumupacakrame .. 5..

jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi .
bhartuḥ kamalapatrākṣi saṅkhyānaṃ lakṣmaṇasya ca .. 6..

yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai .
lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me .. 7..

rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ .
rūpadākṣiṇyasampannaḥ prasūto janakātmaje .. 8..

tejasādityasaṅkāśaḥ kṣamayā pṛthivīsamaḥ .
bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ .. 9..

rakṣitā jīvalokasya svajanasya ca rakṣitā .
rakṣitā svasya vṛttasya dharmasya ca parantapaḥ .. 10..

rāmo bhāmini lokasya cāturvarṇyasya rakṣitā .
maryādānāṃ ca lokasya kartā kārayitā ca saḥ .. 11..

arciṣmānarcito.atyarthaṃ brahmacaryavrate sthitaḥ .
sādhūnāmupakārajñaḥ pracārajñaśca karmaṇām .. 12..

rājavidyāvinītaśca brāhmaṇānāmupāsitā .
śrutavāñśīlasampanno vinītaśca parantapaḥ .. 13..

yajurvedavinītaśca vedavidbhiḥ supūjitaḥ .
dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ .. 14..

vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ .
gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ .. 15..

dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān .
samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ .. 16..

tristhirastripralambaśca trisamastriṣu connataḥ .
trivalīvāṃstryavaṇataścaturvyaṅgastriśīrṣavān .. 17..

catuṣkalaścaturlekhaścatuṣkiṣkuścatuḥsamaḥ .
caturdaśasamadvandvaścaturdaṣṭaścaturgatiḥ .. 18..

mahauṣṭhahanunāsaśca pañcasnigdho.aṣṭavaṃśavān .
daśapadmo daśabṛhattribhirvyāpto dviśuklavān .
ṣaḍunnato navatanustribhirvyāpnoti rāghavaḥ .. 19..

satyadharmaparaḥ śrīmānsaṅgrahānugrahe rataḥ .
deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ .. 20..

bhrātā ca tasya dvaimātraḥ saumitriraparājitaḥ .
anurāgeṇa rūpeṇa guṇaiścaiva tathāvidhaḥ .. 21..

tvāmeva mārgamāṇo tau vicarantau vasundharām .
dadarśaturmṛgapatiṃ pūrvajenāvaropitam .. 22..

ṛśyamūkasya pṛṣṭhe tu bahupādapasaṅkule .
bhrāturbhāryārtamāsīnaṃ sugrīvaṃ priyadarśanam .. 23..

vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṅgaram .
paricaryāmahe rājyātpūrvajenāvaropitam .. 24..

tatastau cīravasanau dhanuḥpravarapāṇinau .
ṛśyamūkasya śailasya ramyaṃ deśamupāgatau .. 25..

sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ .
abhipluto girestasya śikharaṃ bhayamohitaḥ .. 26..

tataḥ sa śikhare tasminvānarendro vyavasthitaḥ .
tayoḥ samīpaṃ māmeva preṣayāmāsa satvaraḥ .. 27..

tāvahaṃ puruṣavyāghrau sugrīvavacanātprabhū .
rūpalakṣaṇasampannau kṛtāñjalirupasthitaḥ .. 28..

tau parijñātatattvārthau mayā prītisamanvitau .
pṛṣṭhamāropya taṃ deśaṃ prāpitau puruṣarṣabhau .. 29..

niveditau ca tattvena sugrīvāya mahātmane .
tayoranyonyasambhāṣādbhṛśaṃ prītirajāyata .. 30..

tatra tau kīrtisampannau harīśvaranareśvarau .
parasparakṛtāśvāsau kathayā pūrvavṛttayā .. 31..

taṃ tataḥ sāntvayāmāsa sugrīvaṃ lakṣmaṇāgrajaḥ .
strīhetorvālinā bhrātrā nirastamuru tejasā .. 32..

tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ .
lakṣmaṇo vānarendrāya sugrīvāya nyavedayat .. 33..

sa śrutvā vānarendrastu lakṣmaṇeneritaṃ vacaḥ .
tadāsīnniṣprabho.atyarthaṃ grahagrasta ivāṃśumān .. 34..

tatastvadgātraśobhīni rakṣasā hriyamāṇayā .
yānyābharaṇajālāni pātitāni mahītale .. 35..

tāni sarvāṇi rāmāya ānīya hariyūthapāḥ .
saṃhṛṣṭā darśayāmāsurgatiṃ tu na vidustava .. 36..

tāni rāmāya dattāni mayaivopahṛtāni ca .
svanavantyavakīrṇanti tasminvihatacetasi .. 37..

tānyaṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ .
tena devaprakāśena devena paridevitam .. 38..

paśyatastasyā rudatastāmyataśca punaḥ punaḥ .
prādīpayandāśarathestāni śokahutāśanam .. 39..

śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā .
mayāpi vividhairvākyaiḥ kṛcchrādutthāpitaḥ punaḥ .. 40..

tāni dṛṣṭvā mahārhāṇi darśayitvā muhurmuhuḥ .
rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat .. 41..

sa tavādarśanādārye rāghavaḥ paritapyate .
mahatā jvalatā nityamagninevāgniparvataḥ .. 42..

tvatkṛte tamanidrā ca śokaścintā ca rāghavam .
tāpayanti mahātmānamagnyagāramivāgnayaḥ .. 43..

tavādarśanaśokena rāghavaḥ pravicālyate .
mahatā bhūmikampena mahāniva śiloccayaḥ .. 44..

kānānāni suramyāṇi nadīprasravaṇāni ca .
caranna ratimāpnoti tvamapaśyannṛpātmaje .. 45..

sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ .
samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje .. 46..

sahitau rāmasugrīvāvubhāvakurutāṃ tadā .
samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā .. 47..

tato nihatya tarasā rāmo vālinamāhave .
sarvarkṣaharisaṅghānāṃ sugrīvamakarotpatim .. 48..

rāmasugrīvayoraikyaṃ devyevaṃ samajāyata .
hanūmantaṃ ca māṃ viddhi tayordūtamihāgatam .. 49..

svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn .
tvadarthaṃ preṣayāmāsa diśo daśa mahābalān .. 50..

ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ .
adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm .. 51..

aṅgado nāma lakṣmīvānvālisūnurmahābalaḥ .
prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ .. 52..

teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame .
bhṛśaṃ śokaparītanāmahorātragaṇā gatāḥ .. 53..

te vayaṃ kāryanairāśyātkālasyātikrameṇa ca .
bhayācca kapirājasya prāṇāṃstyaktuṃ vyavasthitāḥ .. 54..

vicitya vanadurgāṇi giriprasravaṇāni ca .
anāsādya padaṃ devyāḥ prāṇāṃstyaktuṃ vyavasthitāḥ .. 55..

bhṛśaṃ śokārṇave magnaḥ paryadevayadaṅgadaḥ .
tava nāśaṃ ca vaidehi vālinaśca tathā vadham .
prāyopaveśamasmākaṃ maraṇaṃ ca jaṭāyuṣaḥ .. 56..

teṣāṃ naḥ svāmisandeśānnirāśānāṃ mumūrṣatām .
kāryahetorivāyātaḥ śakunirvīryavānmahān .. 57..

gṛdhrarājasya sodaryaḥ sampātirnāma gṛdhrarāṭ .
śrutvā bhrātṛvadhaṃ kopādidaṃ vacanamabravīt .. 58..

yavīyānkena me bhrātā hataḥ kva ca vināśitaḥ .
etadākhyātumicchāmi bhavadbhirvānarottamāḥ .. 59..

aṅgado.akathayattasya janasthāne mahadvadham .
rakṣasā bhīmarūpeṇa tvāmuddiśya yathātatham .. 60..

jaṭāyostu vadhaṃ śrutvā duhhitaḥ so.aruṇātmajaḥ .
tvāmāha sa varārohe vasantīṃ rāvaṇālaye .. 61..

tasya tadvacanaṃ śrutvā sampāteḥ prītivardhanam .
aṅgadapramukhāḥ sarve tataḥ samprasthitā vayam .
tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṅgamāḥ .. 62..

athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ .
vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ .. 63..

laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā .
rāvaṇaśca mayā dṛṣṭastvaṃ ca śokanipīḍitā .. 64..

etatte sarvamākhyātaṃ yathāvṛttamanindite .
abhibhāṣasva māṃ devi dūto dāśaratheraham .. 65..

tvaṃ māṃ rāmakṛtodyogaṃ tvannimittamihāgatam .
sugrīva sacivaṃ devi budhyasva pavanātmajam .. 66..

kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ .
gurorārādhane yukto lakṣmaṇaśca sulakṣaṇaḥ .. 67..

tasya vīryavato devi bhartustava hite rataḥ .
ahamekastu samprāptaḥ sugrīvavacanādiha .. 68..

mayeyamasahāyena caratā kāmarūpiṇā .
dakṣiṇā diganukrāntā tvanmārgavicayaiṣiṇā .. 69..

diṣṭyāhaṃ harisainyānāṃ tvannāśamanuśocatām .
apaneṣyāmi santāpaṃ tavābhigamaśaṃsanāt .. 70..

diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam .
prāpsyāmyahamidaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ .. 71..

rāghavaśca mahāvīryaḥ kṣipraṃ tvām abhipatsyate .
samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam .. 72..

kaurajo nāma vaidehi girīṇāmuttamo giriḥ .
tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ .. 73..

sa ca devarṣibhirdṛṣṭaḥ pitā mama mahākapiḥ .
tīrthe nadīpateḥ puṇye śambasādanamuddharat .. 74..

tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili .
hanūmāniti vikhyāto loke svenaiva karmaṇā .
viśvāsārthaṃ tu vaidehi bharturuktā mayā guṇāḥ .. 75..

evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā .
upapannairabhijñānairdūtaṃ tamavagacchati .. 76..

atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī .
netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam .. 77..

cāru taccānanaṃ tasyāstāmraśuklāyatekṣaṇam .
aśobhata viśālākṣyā rāhumukta ivoḍurāṭ .
hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā .. 78..

athovāca hanūmāṃstāmuttaraṃ priyadarśanām .. 79..

hate.asure saṃyati śambasādane
kapipravīreṇa maharṣicodanāt .
tato.asmi vāyuprabhavo hi maithili
prabhāvatastatpratimaśca vānaraḥ .. 80..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).