.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 34

bhūya eva mahātejā hanūmānmārutātmajaḥ .
abravītpraśritaṃ vākyaṃ sītāpratyayakāraṇāt .. 1..

vānaro.ahaṃ mahābhāge dūto rāmasya dhīmataḥ .
rāmanāmāṅkitaṃ cedaṃ paśya devyaṅgulīyakam .
samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi .. 2..

gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam .
bhartāramiva samprāptā jānakī muditābhavat .. 3..

cāru tadvadanaṃ tasyāstāmraśuklāyatekṣaṇam .
babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ .. 4..

tataḥ sā hrīmatī bālā bhartuḥ sandeśaharṣitā .
parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim .. 5..

vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama .
yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam .. 6..

śatayojanavistīrṇaḥ sāgaro makarālayaḥ .
vikramaślāghanīyena kramatā goṣpadīkṛtaḥ .. 7..

na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha .
yasya te nāsti santrāso rāvaṇānnāpi sambhramaḥ .. 8..

arhase ca kapiśreṣṭha mayā samabhibhāṣitum .
yadyasi preṣitastena rāmeṇa viditātmanā .. 9..

preṣayiṣyati durdharṣo rāmo na hyaparīkṣitam .
parākramamavijñāya matsakāśaṃ viśeṣataḥ .. 10..

diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ .
lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ .. 11..

kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām .
mahīṃ dahati kopena yugāntāgnirivotthitaḥ .. 12..

atha vā śaktimantau tau surāṇām api nigrahe .
mamaiva tu na duḥkhānāmasti manye viparyayaḥ .. 13..

kaccicca vyathate rāmaḥ kaccinna paripatyate .
uttarāṇi ca kāryāṇi kurute puruṣottamaḥ .. 14..

kaccinna dīnaḥ sambhrāntaḥ kāryeṣu ca na muhyati .
kaccinpuruṣakāryāṇi kurute nṛpateḥ sutaḥ .. 15..

dvividhaṃ trividhopāyamupāyamapi sevate .
vijigīṣuḥ suhṛtkaccinmitreṣu ca parantapaḥ .. 16..

kaccinmitrāṇi labhate mitraiścāpyabhigamyate .
kaccitkalyāṇamitraśca mitraiścāpi puraskṛtaḥ .. 17..

kaccidāśāsti devānāṃ prasādaṃ pārthivātmajaḥ .
kaccitpuruṣakāraṃ ca daivaṃ ca pratipadyate .. 18..

kaccinna vigatasneho vivāsānmayi rāghavaḥ .
kaccinmāṃ vyasanādasmānmokṣayiṣyati vānaraḥ .. 19..

sukhānāmucito nityamasukhānāmanūcitaḥ .
duḥkhamuttaramāsādya kaccidrāmo na sīdati .. 20..

kausalyāyāstathā kaccitsumitrāyāstathaiva ca .
abhīkṣṇaṃ śrūyate kaccitkuśalaṃ bharatasya ca .. 21..

mannimittena mānārhaḥ kaccicchokena rāghavaḥ .
kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati .. 22..

kaccidakṣāuhiṃī.m bhīmā.m bharato bhrāt^^rvatsala.h .
dhvajinīṃ mantribhirguptāṃ preṣayiṣyati matkṛte .. 23..

vānarādhipatiḥ śrīmānsugrīvaḥ kaccideṣyati .
matkṛte haribhirvīrairvṛto dantanakhāyudhaiḥ .. 24..

kaccicca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ .
astraviccharajālena rākṣasānvidhamiṣyati .. 25..

raudreṇa kaccidastreṇa rāmeṇa nihataṃ raṇe .
drakṣyāmyalpena kālena rāvaṇaṃ sasuhṛjjanam .. 26..

kaccinna taddhemasamānavarṇaṃ
tasyānanaṃ padmasamānagandhi .
mayā vinā śuṣyati śokadīnaṃ
jalakṣaye padmamivātapena .. 27..

dharmāpadeśāttyajataśca rājyāṃ
māṃ cāpyaraṇyaṃ nayataḥ padātim .
nāsīdvyathā yasya na bhīrna śokaḥ
kaccitsa dhairyaṃ hṛdaye karoti .. 28..

na cāsya mātā na pitā na cānyaḥ
snehādviśiṣṭo.asti mayā samo vā .
tāvaddhyahaṃ dūtajijīviṣeyaṃ
yāvatpravṛttiṃ śṛṇuyāṃ priyasya .. 29..

itīva devī vacanaṃ mahārthaṃ
taṃ vānarendraṃ madhurārthamuktvā .
śrotuṃ punastasya vaco.abhirāmaṃ
rāmārthayuktaṃ virarāma rāmā .. 30..

sītāyā vacanaṃ śrutvā mārutirbhīmavikramaḥ .
śirasyañjalimādhāya vākyamuttaramabravīt .. 31..

na tvāmihasthāṃ jānīte rāmaḥ kamalalocanaḥ .
śrutvaiva tu vaco mahyaṃ kṣiprameṣyati rāghavaḥ .. 32..

camūṃ prakarṣanmahatīṃ haryṛṣkagaṇasaṅkulām .
viṣṭambhayitvā bāṇaughairakṣobhyaṃ varuṇālayam .
kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām .. 33..

tatra yadyantarā mṛtyuryadi devāḥ sahāsurāḥ .
sthāsyanti pathi rāmasya sa tānapi vadhiṣyati .. 34..

tavādarśanajenārye śokena sa pariplutaḥ .
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ .. 35..

dardareṇa ca te devi śape mūlaphalena ca .
malayena ca vindhyena meruṇā mandareṇa ca .. 36..

yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam .
mukhaṃ drakṣyasi rāmasya pūrṇacandramivoditam .. 37..

kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau .
śatakratumivāsīnaṃ nākapṛṣṭhasya mūrdhani .. 38..

na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate .
vanyaṃ suvihitaṃ nityaṃ bhaktamaśnāti pañcamam .. 39..

naiva daṃśānna maśakānna kīṭānna sarīsṛpān .
rāghavo.apanayedgatrāttvadgatenāntarātmanā .. 40..

nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ .
nānyaccintayate kiṃ citsa tu kāmavaśaṃ gataḥ .. 41..

anidraḥ satataṃ rāmaḥ supto.api ca narottamaḥ .
sīteti madhurāṃ vāṇīṃ vyāharanpratibudhyate .. 42..

dṛṣṭvā phalaṃ vā puṣpaṃ vā yaccānyatstrīmanoharam .
bahuśo hā priyetyevaṃ śvasaṃstvāmabhibhāṣate .. 43..

sa devi nityaṃ paritapyamānas
tvāmeva sītetyabhibhāṣamāṇaḥ .
dhṛtavrato rājasuto mahātmā
tavaiva lābhāya kṛtaprayatnaḥ .. 44..

sā rāmasaṅkīrtanavītaśokā
rāmasya śokena samānaśokā .
śaranmukhenāmbudaśeṣacandrā
niśeva vaidehasutā babhūva .. 45..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).