.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 35

sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā .
hanūmantamuvācedaṃ dharmārthasahitaṃ vacaḥ .. 1..

amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam .
yacca nānyamanā rāmo yacca śokaparāyaṇaḥ .. 2..

aiśvarye vā suvistīrṇe vyasane vā sudāruṇe .
rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati .. 3..

vidhirnūnamasaṃhāryaḥ prāṇināṃ plavagottama .
saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān .. 4..

śokasyāsya kadā pāraṃ rāghavo.adhigamiṣyati .
plavamānaḥ pariśrānto hatanauḥ sāgare yathā .. 5..

rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam .
laṅkāmunmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ .. 6..

sa vācyaḥ santvarasveti yāvadeva na pūryate .
ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam .. 7..

vartate daśamo māso dvau tu śeṣau plavaṅgama .
rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama .. 8..

vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati .
anunītaḥ prayatnena na ca tatkurute matim .. 9..

mama pratipradānaṃ hi rāvaṇasya na rocate .
rāvaṇaṃ mārgate saṅkhye mṛtyuḥ kālavaśaṃ gatam .. 10..

jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape .
tayā mamaitadākhyātaṃ mātrā prahitayā svayam .. 11..

avindhyo nāma medhāvī vidvānrākṣasapuṅgavaḥ .
dhṛtimāñśīlavānvṛddho rāvaṇasya susaṃmataḥ .. 12..

rāmātkṣayamanuprāptaṃ rakṣasāṃ pratyacodayat .
na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam .. 13..

āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ .
antarātmā hi me śuddhastasmiṃśca bahavo guṇāḥ .. 14..

utsāhaḥ pauruṣaṃ sattvamānṛśaṃsyaṃ kṛtajñatā .
vikramaśca prabhāvaśca santi vānararāghave .. 15..

caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ .
janasthāne vinā bhrātrā śatruḥ kastasya nodvijet .. 16..

na sa śakyastulayituṃ vyasanaiḥ puruṣarṣabhaḥ .
ahaṃ tasyānubhāvajñā śakrasyeva pulomajā .. 17..

śarajālāṃśumāñśūraḥ kape rāmadivākaraḥ .
śatrurakṣomayaṃ toyamupaśoṣaṃ nayiṣyati .. 18..

iti sañjalpamānāṃ tāṃ rāmārthe śokakarśitām .
aśrusampūrṇavadanāmuvāca hanumānkapiḥ .. 19..

śrutvaiva tu vaco mahyaṃ kṣiprameṣyati rāghavaḥ .
camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṅkulām .. 20..

atha vā mocayiṣyāmi tāmadyaiva hi rākṣasāt .
asmādduḥkhādupāroha mama pṛṣṭhamanindite .. 21..

tvaṃ hi pṛṣṭhagatāṃ kṛtvā santariṣyāmi sāgaram .
śaktirasti hi me voḍhuṃ laṅkāmapi sarāvaṇām .. 22..

ahaṃ prasravaṇasthāya rāghavāyādya maithili .
prāpayiṣyāmi śakrāya havyaṃ hutamivānalaḥ .. 23..

drakṣyasyadyaiva vaidehi rāghavaṃ sahalakṣmaṇam .
vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā .. 24..

tvaddarśanakṛtotsāhamāśramasthaṃ mahābalam .
purandaramivāsīnaṃ nāgarājasya mūrdhani .. 25..

pṛṣṭhamāroha me devi mā vikāṅkṣasva śobhane .
yogamanviccha rāmeṇa śaśāṅkeneva rohiṇī .. 26..

kathayantīva candreṇa sūryeṇeva suvarcalā .
matpṛṣṭhamadhiruhya tvaṃ tarākāśamahārṇavam .. 27..

na hi me samprayātasya tvāmito nayato.aṅgane .
anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ .. 28..

yathaivāhamiha prāptastathaivāhamasaṃśayam .
yāsyāmi paśya vaidehi tvāmudyamya vihāyasaṃ .. 29..

maithilī tu hariśreṣṭhācchrutvā vacanamadbhutam .
harṣavismitasarvāṅgī hanūmantamathābravīt .. 30..

hanūmandūramadhvanaṃ kathaṃ māṃ voḍhumicchasi .
tadeva khalu te manye kapitvaṃ hariyūthapa .. 31..

kathaṃ vālpaśarīrastvaṃ mām ito netumicchasi .
sakāśaṃ mānavendrasya bharturme plavagarṣabha .. 32..

sītāyā vacanaṃ śrutvā hanūmānmārutātmajaḥ .
cintayāmāsa lakṣmīvānnavaṃ paribhavaṃ kṛtam .. 33..

na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā .
tasmātpaśyatu vaidehī yadrūpaṃ mama kāmataḥ .. 34..

iti sañcintya hanumāṃstadā plavagasattamaḥ .
darśayāmāsa vaidehyāḥ svarūpamarimardanaḥ .. 35..

sa tasmātpādapāddhīmānāplutya plavagarṣabhaḥ .
tato vardhitumārebhe sītāpratyayakāraṇāt .. 36..

merumandārasaṅkāśo babhau dīptānalaprabhaḥ .
agrato vyavatasthe ca sītāyā vānararṣabhaḥ .. 37..

hariḥ parvatasaṅkāśastāmravaktro mahābalaḥ .
vajradaṃṣṭranakho bhīmo vaidehīmidamabravīt .. 38..

saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām .
laṅkāmimāṃ sanathāṃ vā nayituṃ śaktirasti me .. 39..

tadavasthāpya tāṃ buddhiralaṃ devi vikāṅkṣayā .
viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam .. 40..

taṃ dṛṣṭvācalasaṅkāśamuvāca janakātmajā .
padmapatraviśālākṣī mārutasyaurasaṃ sutam .. 41..

tava sattvaṃ balaṃ caiva vijānāmi mahākape .
vāyoriva gatiṃ cāpi tejaścāgnirivādbhutam .. 42..

prākṛto.anyaḥ kathaṃ cemāṃ bhūmimāgantumarhati .
udadheraprameyasya pāraṃ vānarapuṅgava .. 43..

jānāmi gamane śaktiṃ nayane cāpi te mama .
avaśyaṃ sāmpradhāryāśu kāryasiddhirihātmanaḥ .. 44..

ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha .
vāyuvegasavegasya vego māṃ mohayettava .. 45..

ahamākāśamāsaktā uparyupari sāgaram .
prapateyaṃ hi te pṛṣṭhādbhayādvegena gacchataḥ .. 46..

patitā sāgare cāhaṃ timinakrajhaṣākule .
bhayeyamāśu vivaśā yādasām annamuttamam .. 47..

na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana .
kalatravati sandehastvayyapi syādasaṃśayam .. 48..

hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ .
anugaccheyurādiṣṭā rāvaṇena durātmanā .. 49..

taistvaṃ parivṛtaḥ śūraiḥ śūlamudgara pāṇibhiḥ .
bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān .. 50..

sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ .
kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum .. 51..

yudhyamānasya rakṣobhistatastaiḥ krūrakarmabhiḥ .
prapateyaṃ hi te pṛṣṭhadbhayārtā kapisattama .. 52..

atha rakṣāṃsi bhīmāni mahānti balavanti ca .
kathaṃ citsāmparāye tvāṃ jayeyuḥ kapisattama .. 53..

atha vā yudhyamānasya pateyaṃ vimukhasya te .
patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ .. 54..

māṃ vā hareyustvaddhastādviśaseyurathāpi vā .
avyavasthau hi dṛśyete yuddhe jayaparājayau .. 55..

ahaṃ vāpi vipadyeyaṃ rakṣobhirabhitarjitā .
tvatprayatno hariśreṣṭha bhavenniṣphala eva tu .. 56..

kāmaṃ tvamapi paryāpto nihantuṃ sarvarākṣasān .
rāghavasya yaśo hīyettvayā śastaistu rākṣasaiḥ .. 57..

atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām .
yatra te nābhijānīyurharayo nāpi rāghavaḥ .. 58..

ārambhastu madartho.ayaṃ tatastava nirarthakaḥ .
tvayā hi saha rāmasya mahānāgamane guṇaḥ .. 59..

mayi jīvitamāyattaṃ rāghavasya mahātmanaḥ .
bhrātṝṇāṃ ca mahābāho tava rājakulasya ca .. 60..

tau nirāśau madarthe tu śokasantāpakarśitau .
saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṅgraham .. 61..

bharturbhaktiṃ puraskṛtya rāmādanyasya vānara .
nāhaṃ spraṣṭuṃ padā gātramiccheyaṃ vānarottama .. 62..

yadahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt .
anīśā kiṃ kariṣyāmi vināthā vivaśā satī .. 63..

yadi rāmo daśagrīvamiha hatvā sarākṣasaṃ .
māmito gṛhya gaccheta tattasya sadṛśaṃ bhavet .. 64..

śrutā hi dṛṣṭāśca mayā parākramā
mahātmanastasya raṇāvamardinaḥ .
na devagandharvabhujaṅgarākṣasā
bhavanti rāmeṇa samā hi saṃyuge .. 65..

samīkṣya taṃ saṃyati citrakārmukaṃ
mahābalaṃ vāsavatulyavikramam .
salakṣmaṇaṃ ko viṣaheta rāghavaṃ
hutāśanaṃ dīptamivānileritam .. 66..

salakṣmaṇaṃ rāghavamājimardanaṃ
diśāgajaṃ mattamiva vyavasthitam .
saheta ko vānaramukhya saṃyuge
yugāntasūryapratimaṃ śarārciṣam .. 67..

sa me hariśreṣṭha salakṣmaṇaṃ patiṃ
sayūthapaṃ kṣipramihopapādaya .
cirāya rāmaṃ prati śokakarśitāṃ
kuruṣva māṃ vānaramukhya harṣitām .. 68..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).