.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 36

tataḥ sa kapiśārdūlastena vākyena harṣitaḥ .
sītāmuvāca tacchrutvā vākyaṃ vākyaviśāradaḥ .. 1..

yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane .
sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca .. 2..

strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum .
māmadhiṣṭhāya vistīrṇaṃ śatayojanamāyatam .. 3..

dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite .
rāmādanyasya nārhāmi saṃsparśamiti jānaki .. 4..

etatte devi sadṛśaṃ patnyāstasya mahātmanaḥ .
kā hyanyā tvāmṛte devi brūyādvacanamīdṛśam .. 5..

śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ .
ceṣṭitaṃ yattvayā devi bhāṣitaṃ mama cāgrataḥ .. 6..

kāraṇairbahubhirdevi rāma priyacikīrṣayā .
snehapraskannamanasā mayaitatsamudīritam .. 7..

laṅkāyā duṣpraveśatvāddustaratvānmahodadheḥ .
sāmarthyādātmanaścaiva mayaitatsamudāhṛtam .. 8..

icchāmi tvāṃ samānetumadyaiva raghubandhunā .
gurusnehena bhaktyā ca nānyathā tadudāhṛtam .. 9..

yadi notsahase yātuṃ mayā sārdhamanindite .
abhijñānaṃ prayaccha tvaṃ jānīyādrāghavo hi yat .. 10..

evamuktā hanumatā sītā surasutopamā .
uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram .. 11..

idaṃ śreṣṭhamabhijñānaṃ brūyāstvaṃ tu mama priyam .
śailasya citrakūṭasya pāde pūrvottare tadā .. 12..

tāpasāśramavāsinyāḥ prājyamūlaphalodake .
tasminsiddhāśrame deśe mandākinyā adūrataḥ .. 13..

tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu .
vihṛtya salilaklinnā tavāṅke samupāviśam .. 14..

paryāyeṇa prasuptaśca mamāṅke bharatāgrajaḥ .. 15..

tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat .
tamahaṃ loṣṭamudyamya vārayāmi sma vāyasaṃ .. 16..

dārayansa ca māṃ kākastatraiva parilīyate .
na cāpyuparamanmāṃsādbhakṣārthī balibhojanaḥ .. 17..

utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe .
sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham .. 18..

tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā .
bhakṣya gṛddhena kālena dāritā tvāmupāgatā .. 19..

āsīnasya ca te śrāntā punarutsaṅgamāviśam .
krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā .. 20..

bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī .
lakṣitāhaṃ tvayā nātha vāyasena prakopitā .. 21..

āśīviṣa iva kruddhaḥ śvasānvākyamabhāṣathāḥ .
kena te nāganāsoru vikṣataṃ vai stanāntaram .
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā .. 22..

vīkṣamāṇastatastaṃ vai vāyasaṃ samavaikṣathāḥ .
nakhaiḥ sarudhiraistīkṣṇairmāmevābhimukhaṃ sthitam .. 23..

putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ .
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ .. 24..

tatastasminmahābāhuḥ kopasaṃvartitekṣaṇaḥ .
vāyase kṛtavānkrūrāṃ matiṃ matimatāṃ vara .. 25..

sa darbhasaṃstarādgṛhya brahmaṇo.astreṇa yojayaḥ .
sa dīpta iva kālāgnirjajvālābhimukho dvijam .. 26..

cikṣepitha pradīptāṃ tāmiṣīkāṃ vāyasaṃ prati .
anusṛṣṭastadā kālo jagāma vividhāṃ gatim .
trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha .. 27..

sa pitrā ca parityaktaḥ suraiḥ sarvairmaharṣibhiḥ .
trī.Nllokānsamparikramya tvāmeva śaraṇaṃ gataḥ .. 28..

taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam .
vadhārhamapi kākutstha kṛpayā paryapālayaḥ .
na śarma labdhvā lokeṣu tvāmeva śaraṇaṃ gataḥ .. 29..

paridyūnaṃ viṣaṇṇaṃ ca sa tvamāyāntamuktavān .
moghaṃ kartuṃ na śakyaṃ tu brāhmamastraṃ taducyatām .. 30..

tatastasyākṣi kākasya hinasti sma sa dakṣiṇam .. 31..

sa te tadā namaskṛtvā rājñe daśarathāya ca .
tvayā vīra visṛṣṭastu pratipede svamālayam .. 32..

matkṛte kākamātre.api brahmāstraṃ samudīritam .
kasmādyo māṃ harattvattaḥ kṣamase taṃ mahīpate .. 33..

sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha .
ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutaḥ .. 34..

jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam .
apārapāramakṣobhyaṃ gāmbhīryātsāgaropamam .
bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam .. 35..

evamastravidāṃ śreṣṭhaḥ sattvavānbalavānapi .
kimarthamastraṃ rakṣaḥsu na yojayasi rāghava .. 36..

na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ .
rāmasya samare vegaṃ śaktāḥ prati samādhitum .. 37..

tasyā vīryavataḥ kaścidyadyasti mayi sambhramaḥ .
kimarthaṃ na śaraistīkṣṇaiḥ kṣayaṃ nayati rākṣasān .. 38..

bhrāturādeśamādāya lakṣmaṇo vā parantapaḥ .
kasya hetorna māṃ vīraḥ paritrāti mahābalaḥ .. 39..

yadi tau puruṣavyāghrau vāyvindrasamatejasau .
surāṇāmapi durdharṣo kimarthaṃ māmupekṣataḥ .. 40..

mamaiva duṣkṛtaṃ kiṃ cinmahadasti na saṃśayaḥ .
samarthāvapi tau yanmāṃ nāvekṣete parantapau .. 41..

kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī .
taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya .. 42..

srajaśca sarvaratnāni priyā yāśca varāṅganāḥ .
aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham .. 43..

pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca .
anupravrajito rāmaṃ sumitrā yena suprajāḥ .
ānukūlyena dharmātmā tyaktvā sukhamanuttamam .. 44..

anugacchati kākutsthaṃ bhrātaraṃ pālayanvane .
siṃhaskandho mahābāhurmanasvī priyadarśanaḥ .. 45..

pitṛvadvartate rāme mātṛvanmāṃ samācaran .
hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ .. 46..

vṛddhopasevī lakṣmīvāñśakto na bahubhāṣitā .
rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me .. 47..

mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ .
niyukto dhuri yasyāṃ tu tāmudvahati vīryavān .. 48..

yaṃ dṛṣṭvā rāghavo naiva vṛddhamāryamanusmarat .
sa mamārthāya kuśalaṃ vaktavyo vacanānmama .
mṛdurnityaṃ śucirdakṣaḥ priyo rāmasya lakṣmaṇaḥ .. 49..

idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ .
jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja .
ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te .. 50..

rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā .
trātumarhasi vīra tvaṃ pātālādiva kauśikīm .. 51..

tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham .
pradeyo rāghavāyeti sītā hanumate dadau .. 52..

pratigṛhya tato vīro maṇiratnamanuttamam .
aṅgulyā yojayāmāsa na hyasyā prābhavadbhujaḥ .. 53..

maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca .
sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ .. 54..

harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ .
hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ .. 55..

maṇivaramupagṛhya taṃ mahārhaṃ
janakanṛpātmajayā dhṛtaṃ prabhāvāt .
girivarapavanāvadhūtamuktaḥ
sukhitamanāḥ pratisaṅkramaṃ prapede .. 56..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).