.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 37

maṇiṃ dattvā tataḥ sītā hanūmantamathābravīt .
abhijñānamabhijñātametadrāmasya tattvataḥ .. 1..

maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati .
vīro jananyā mama ca rājño daśarathasya ca .. 2..

sa bhūyastvaṃ samutsāhe codito harisattama .
asminkāryasamārambhe pracintaya yaduttaram .. 3..

tvamasminkāryaniryoge pramāṇaṃ harisattama .
tasya cintaya yo yatno duḥkhakṣayakaro bhavet .. 4..

sa tatheti pratijñāya mārutirbhīmavikramaḥ .
śirasāvandya vaidehīṃ gamanāyopacakrame .. 5..

jñātvā samprasthitaṃ devī vānaraṃ mārutātmajam .
bāṣpagadgadayā vācā maithilī vākyamabravīt .. 6..

kuśalaṃ hanumanbrūyāḥ sahitau rāmalakṣmaṇau .
sugrīvaṃ ca sahāmātyaṃ vṛddhānsarvāṃśca vānarān .. 7..

yathā ca sa mahābāhurmāṃ tārayati rāghavaḥ .
asmādduḥkhāmbusaṃrodhāttvaṃ samādhātumarhasi .. 8..

jīvantīṃ māṃ yathā rāmaḥ sambhāvayati kīrtimān .
tattvayā hanumanvācyaṃ vācā dharmamavāpnuhi .. 9..

nityamutsāhayuktāśca vācaḥ śrutvā mayeritāḥ .
vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye .. 10..

matsandeśayutā vācastvattaḥ śrutvaiva rāghavaḥ .
parākramavidhiṃ vīro vidhivatsaṃvidhāsyati .. 11..

sītāyāstadvacaḥ śrutvā hanumānmārutātmajaḥ .
śirasyañjalimādhāya vākyamuttaramabravīt .. 12..

kṣiprameṣyati kākutstho haryṛkṣapravarairvṛtaḥ .
yaste yudhi vijityārīñśokaṃ vyapanayiṣyati .. 13..

na hi paśyāmi martyeṣu nāmareṣvasureṣu vā .
yastasya vamato bāṇānsthātumutsahate.agrataḥ .. 14..

apyarkamapi parjanyamapi vaivasvataṃ yamam .
sa hi soḍhuṃ raṇe śaktastavahetorviśeṣataḥ .. 15..

sa hi sāgaraparyantāṃ mahīṃ śāsitumīhate .
tvannimitto hi rāmasya jayo janakanandini .. 16..

tasya tadvacanaṃ śrutvā samyaksatyaṃ subhāṣitam .
jānakī bahu mene.atha vacanaṃ cedamabravīt .. 17..

tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ .
bhartuḥ snehānvitaṃ vākyaṃ sauhārdādanumānayat .. 18..

yadi vā manyase vīra vasaikāhamarindama .
kasmiṃścitsaṃvṛte deśe viśrāntaḥ śvo gamiṣyasi .. 19..

mama cedalpabhāgyāyāḥ sāmnidhyāttava vīryavān .
asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet .. 20..

gate hi hariśārdūla punarāgamanāya tu .
prāṇānāmapi sandeho mama syānnātra saṃśayaḥ .. 21..

tavādarśanajaḥ śoko bhūyo māṃ paritāpayet .
duḥkhādduḥkhaparāmṛṣṭāṃ dīpayanniva vānara .. 22..

ayaṃ ca vīra sandehastiṣṭhatīva mamāgrataḥ .
sumahāṃstvatsahāyeṣu haryṛkṣeṣu harīśvara .. 23..

kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim .
tāni haryṛkṣasainyāni tau vā naravarātmajau .. 24..

trayāṇāmeva bhūtānāṃ sāgarasyeha laṅghane .
śaktiḥ syādvainateyasya tava vā mārutasya vā .. 25..

tadasminkāryaniryoge vīraivaṃ duratikrame .
kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ .. 26..

kāmamasya tvamevaikaḥ kāryasya parisādhane .
paryāptaḥ paravīraghna yaśasyaste balodayaḥ .. 27..

balaiḥ samagrairyadi māṃ rāvaṇaṃ jitya saṃyuge .
vijayī svapuraṃ yāyāttattu me syādyaśaskaram .. 28..

balaistu saṅkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ .
māṃ nayedyadi kākutsthastattasya sadṛśaṃ bhavet .. 29..

tadyathā tasya vikrāntamanurūpaṃ mahātmanaḥ .
bhavedāhava śūrasya tathā tvamupapādaya .. 30..

tadarthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam .
niśamya hanumāñśeṣaṃ vākyamuttaramabravīt .. 31..

devi haryṛkṣasainyānāmīśvaraḥ plavatāṃ varaḥ .
sugrīvaḥ sattvasampannastavārthe kṛtaniścayaḥ .. 32..

sa vānarasahasrāṇāṃ koṭībhirabhisaṃvṛtaḥ .
kṣiprameṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ .. 33..

tasya vikramasampannāḥ sattvavanto mahābalāḥ .
manaḥsaṅkalpasampātā nideśe harayaḥ sthitāḥ .. 34..

yeṣāṃ nopari nādhastānna tiryaksajjate gatiḥ .
na ca karmasu sīdanti mahatsvamitatejasaḥ .. 35..

asakṛttairmahotsahaiḥ sasāgaradharādharā .
pradakṣiṇīkṛtā bhūmirvāyumārgānusāribhiḥ .. 36..

madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ .
mattaḥ pratyavaraḥ kaścinnāsti sugrīvasaṃnidhau .. 37..

ahaṃ tāvadiha prāptaḥ kiṃ punaste mahābalāḥ .
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ .. 38..

tadalaṃ paritāpena devi śoko vyapaitu te .
ekotpātena te laṅkāmeṣyanti hariyūthapāḥ .. 39..

mama pṛṣṭhagatau tau ca candrasūryāvivoditau .
tvatsakāśaṃ mahāsattvau nṛsiṃhāvāgamiṣyataḥ .. 40..

tau hi vīrau naravarau sahitau rāmalakṣmaṇau .
āgamya nagarīṃ laṅkāṃ sāyakairvidhamiṣyataḥ .. 41..

sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ .
tvāmādāya varārohe svapuraṃ pratiyāsyati .. 42..

tadāśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī .
nacirāddrakṣyase rāmaṃ prajvajantamivānilam .. 43..

nihate rākṣasendre ca saputrāmātyabāndhave .
tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī .. 44..

kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili .
rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase.acirāt .. 45..

evamāśvasya vaidehīṃ hanūmānmārutātmajaḥ .
gamanāya matiṃ kṛtvā vaidehīṃ punarabravīt .. 46..

tamarighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam .
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāramupasthitam .. 47..

nakhadaṃṣṭrāyudhānvīrānsiṃhaśārdūlavikramān .
vānarānvāraṇendrābhānkṣipraṃ drakṣyasi saṅgatān .. 48..

śailāmbudanikāśānāṃ laṅkāmalayasānuṣu .
nardatāṃ kapimukhyānāmārye yūthānyanekaśaḥ .. 49..

sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā .
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ .. 50..

mā rudo devi śokena mā bhūtte manaso.apriyam .
śacīva pathyā śakreṇa bhartrā nāthavatī hyasi .. 51..

rāmādviśiṣṭaḥ ko.anyo.asti kaścitsaumitriṇā samaḥ .
agnimārutakalpau tau bhrātarau tava saṃśrayau .. 52..

nāsmiṃściraṃ vatsyasi devi deśe
rakṣogaṇairadhyuṣito.atiraudre .
na te cirādāgamanaṃ priyasya
kṣamasva matsaṅgamakālamātram .. 53..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).