.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 38

śrutvā tu vacanaṃ tasya vāyusūnormahātmanaḥ .
uvācātmahitaṃ vākyaṃ sītā surasutopamā .. 1..

tvāṃ dṛṣṭvā priyavaktāraṃ samprahṛṣyāmi vānara .
ardhasañjātasasyeva vṛṣṭiṃ prāpya vasundharā .. 2..

yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ .
saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi .. 3..

abhijñānaṃ ca rāmasya dattaṃ harigaṇottama .
kṣiptāmīṣikāṃ kākasya kopādekākṣiśātanīm .. 4..

manaḥśilāyāstikalo gaṇḍapārśve niveśitaḥ .
tvayā pranaṣṭe tilake taṃ kila smartumarhasi .. 5..

sa vīryavānkathaṃ sītāṃ hṛtāṃ samanumanyase .
vasantīṃ rakṣasāṃ madhye mahendravaruṇopama .. 6..

eṣa cūḍāmaṇirdivyo mayā suparirakṣitaḥ .
etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvāmivānagha .. 7..

eṣa niryātitaḥ śrīmānmayā te vārisambhavaḥ .
ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā .. 8..

asahyāni ca duḥkhāni vācaśca hṛdayacchidaḥ .
rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham .. 9..

dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana .
māsādūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja .. 10..

ghoro rākṣasarājo.ayaṃ dṛṣṭiśca na sukhā mayi .
tvāṃ ca śrutvā vipadyantaṃ na jīveyamahaṃ kṣaṇam .. 11..

vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam .
athābravīnmahātejā hanumānmārutātmajaḥ .. 12..

tvacchokavimukho rāmo devi satyena te śape .
rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate .. 13..

dṛṣṭā kathaṃ cidbhavatī na kālaḥ pariśocitum .
imaṃ muhūrtaṃ duḥkhānāmantaṃ drakṣyasi bhāmini .. 14..

tāvubhau puruṣavyāghrau rājaputrāvaninditau .
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ .. 15..

hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam .
rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ .. 16..

yattu rāmo vijānīyādabhijñānamanindite .
prītisañjananaṃ tasya bhūyastvaṃ dātumarhasi .. 17..

sābravīddattameveha mayābhijñānamuttamam .
etadeva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam .
śraddheyaṃ hanumanvākyaṃ tava vīra bhaviṣyati .. 18..

sa taṃ maṇivaraṃ gṛhya śrīmānplavagasattamaḥ .
praṇamya śirasā devīṃ gamanāyopacakrame .. 19..

tamutpātakṛtotsāhamavekṣya haripuṅgavam .
vardhamānaṃ mahāvegamuvāca janakātmajā .
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā .. 20..

hanūmansiṃhasaṅkāśau bhrātarau rāmalakṣmaṇau .
sugrīvaṃ ca sahāmātyaṃ sarvānbrūyā anāmayam .. 21..

yathā ca sa mahābāhurmāṃ tārayati rāghavaḥ .
asmādduḥkhāmbusaṃrodhāttatsamādhātumarhasi .. 22..

imaṃ ca tīvraṃ mama śokavegaṃ
rakṣobhirebhiḥ paribhartsanaṃ ca .
brūyāstu rāmasya gataḥ samīpaṃ
śivaśca te.adhvāstu haripravīra .. 23..

sa rājaputryā prativeditārthaḥ
kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ .
tadalpaśeṣaṃ prasamīkṣya kāryaṃ
diśaṃ hyudīcīṃ manasā jagāma .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).