.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 39

sa ca vāgbhiḥ praśastābhirgamiṣyanpūjitastayā .
tasmāddeśādapakramya cintayāmāsa vānaraḥ .. 1..

alpaśeṣamidaṃ kāryaṃ dṛṣṭeyamasitekṣaṇā .
trīnupāyānatikramya caturtha iha dṛśyate .. 2..

na sāma rakṣaḥsu guṇāya kalpate
na danamarthopaciteṣu vartate .
na bhedasādhyā baladarpitā janāḥ
parākramastveṣa mameha rocate .. 3..

na cāsya kāryasya parākramādṛte
viniścayaḥ kaś cidihopapadyate .
hṛtapravīrāstu raṇe hi rākṣasāḥ
kathaṃ cidīyuryadihādya mārdavam .. 4..

kārye karmaṇi nirdiṣṭo yo bahūnyapi sādhayet .
pūrvakāryavirodhena sa kāryaṃ kartumarhati .. 5..

na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ .
yo hyarthaṃ bahudhā veda sa samartho.arthasādhane .. 6..

ihaiva tāvatkṛtaniścayo hyahaṃ
yadi vrajeyaṃ plavageśvarālayam .
parātmasaṃmarda viśeṣatattvavit
tataḥ kṛtaṃ syānmama bhartṛśāsanam .. 7..

kathaṃ nu khalvadya bhavetsukhāgataṃ
prasahya yuddhaṃ mama rākṣasaiḥ saha .
tathaiva khalvātmabalaṃ ca sāravat
samānayenmāṃ ca raṇe daśānanaḥ .. 8..

idamasya nṛśaṃsasya nandanopamamuttamam .
vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam .. 9..

idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanamivānalaḥ .
asminbhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ .. 10..

tato mahatsāśvamahārathadvipaṃ
balaṃ samāneṣvapi rākṣasādhipaḥ .
triśūlakālāyasapaṭṭiśāyudhaṃ
tato mahadyuddhamidaṃ bhaviṣyati .. 11..

ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ
sametya rakṣobhirasaṅgavikramaḥ .
nihatya tadrāvaṇacoditaṃ balaṃ
sukhaṃ gamiṣyāmi kapīśvarālayam .. 12..

tato mārutavatkruddho mārutirbhīmavikramaḥ .
ūruvegena mahatā drumānkṣeptumathārabhat .. 13..

tatastaddhanumānvīro babhañja pramadāvanam .
mattadvijasamāghuṣṭaṃ nānādrumalatāyutam .. 14..

tadvanaṃ mathitairvṛkṣairbhinnaiśca salilāśayaiḥ .
cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam .. 15..

latāgṛhaiścitragṛhaiśca nāśitair
mahoragairvyālamṛgaiśca nirdhutaiḥ .
śilāgṛhairunmathitaistathā gṛhaiḥ
pranaṣṭarūpaṃ tadabhūnmahadvanam .. 16..

sa tasya kṛtvārthapatermahākapir
mahadvyalīkaṃ manaso mahātmanaḥ .
yuyutsureko bahubhirmahābalaiḥ
śriyā jvalaṃstoraṇamāśritaḥ kapiḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).