.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 4

tataḥ sa madhyaṃ gatamaṃśumantaṃ
jyotsnāvitānaṃ mahadudvamantam .
dadarśa dhīmāndivi bhānumantaṃ
goṣṭhe vṛṣaṃ mattamiva bhramantam .. 1..

lokasya pāpāni vināśayantaṃ
mahodadhiṃ cāpi samedhayantam .
bhūtāni sarvāṇi virājayantaṃ
dadarśa śītāṃśumathābhiyāntam .. 2..

yā bhāti lakṣmīrbhuvi mandarasthā
tathā pradoṣeṣu ca sāgarasthā .
tathaiva toyeṣu ca puṣkarasthā
rarāja sā cāruniśākarasthā .. 3..

haṃso yathā rājatapañjurasthaḥ
siṃho yathā mandarakandarasthaḥ .
vīro yathā garvitakuñjarasthaś
candro.api babhrāja tathāmbarasthaḥ .. 4..

sthitaḥ kakudmāniva tīkṣṇaśṛṅgo
mahācalaḥ śveta ivoccaśṛṅgaḥ .
hastīva jāmbūnadabaddhaśṛṅgo
vibhāti candraḥ paripūrṇaśṛṅgaḥ .. 5..

prakāśacandrodayanaṣṭadoṣaḥ
pravṛddharakṣaḥ piśitāśadoṣaḥ .
rāmābhirāmeritacittadoṣaḥ
svargaprakāśo bhagavānpradoṣaḥ .. 6..

tantrī svanāḥ karṇasukhāḥ pravṛttāḥ
svapanti nāryaḥ patibhiḥ suvṛttāḥ .
naktañcarāścāpi tathā pravṛttā
vihartumatyadbhutaraudravṛttāḥ .. 7..

mattapramattāni samākulāni
rathāśvabhadrāsanasaṅkulāni .
vīraśriyā cāpi samākulāni
dadarśa dhīmānsa kapiḥ kulāni .. 8..

parasparaṃ cādhikamākṣipanti
bhujāṃśca pīnānadhivikṣipanti .
mattapralāpānadhivikṣipanti
mattāni cānyonyamadhikṣipanti .. 9..

rakṣāṃsi vakṣāṃsi ca vikṣipanti
gātrāṇi kāntāsu ca vikṣipanti .
dadarśa kāntāśca samālapanti
tathāparāstatra punaḥ svapanti .. 10..

mahāgajaiścāpi tathā nadadbhiḥ
sūpūjitaiścāpi tathā susadbhiḥ .
rarāja vīraiśca viniḥśvasadbhir
hrado bhujaṅgairiva niḥśvasadbhiḥ .. 11..

buddhipradhānānrucirābhidhānān
saṃśraddadhānāñjagataḥ pradhānān .
nānāvidhānānrucirābhidhānān
dadarśa tasyāṃ puri yātudhānān .. 12..

nananda dṛṣṭvā sa ca tānsurūpān
nānāguṇānātmaguṇānurūpān .
vidyotamānānsa ca tānsurūpān
dadarśa kāṃścicca punarvirūpān .. 13..

tato varārhāḥ suviśuddhabhāvās
teṣāṃ striyastatra mahānubhāvāḥ .
priyeṣu pāneṣu ca saktabhāvā
dadarśa tārā iva suprabhāvāḥ .. 14..

śriyā jvalantīstrapayopagūḍhā
niśīthakāle ramaṇopagūḍhāḥ .
dadarśa kāścitpramadopagūḍhā
yathā vihaṅgāḥ kusumopagūḍāḥ .. 15..

anyāḥ punarharmyatalopaviṣṭās
tatra priyāṅkeṣu sukhopaviṣṭāḥ .
bhartuḥ priyā dharmaparā niviṣṭā
dadarśa dhīmānmanadābhiviṣṭāḥ .. 16..

aprāvṛtāḥ kāñcanarājivarṇāḥ
kāścitparārdhyāstapanīyavarṇāḥ .
punaśca kāścicchaśalakṣmavarṇāḥ
kāntaprahīṇā rucirāṅgavarṇāḥ .. 17..

tataḥ priyānprāpya mano.abhirāmān
suprītiyuktāḥ prasamīkṣya rāmāḥ .
gṛheṣu hṛṣṭāḥ paramābhirāmā
haripravīraḥ sa dadarśa rāmāḥ .. 18..

candraprakāśāśca hi vaktramālā
vakrākṣipakṣmāśca sunetramālāḥ .
vibhūṣaṇānāṃ ca dadarśa mālāḥ
śatahradānāmiva cārumālāḥ .. 19..

na tveva sītāṃ paramābhijātāṃ
pathi sthite rājakule prajātām .
latāṃ praphullāmiva sādhujātāṃ
dadarśa tanvīṃ manasābhijātām .. 20..

sanātane vartmani saṃniviṣṭāṃ
rāmekṣaṇīṃ tāṃ madanābhiviṣṭām .
bharturmanaḥ śrīmadanupraviṣṭāṃ
strībhyo varābhyaśca sadā viśiṣṭām .. 21..

uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ
purā varārhottamaniṣkakaṇṭhīm .
sujātapakṣmāmabhiraktakaṇṭhīṃ
vane pravṛttāmiva nīlakaṇṭhīm .. 22..

avyaktalekhāmiva candralekhāṃ
pāṃsupradigdhāmiva hemalekhām .
kṣataprarūḍhāmiva bāṇalekhāṃ
vāyuprabhinnāmiva meghalekhām .. 23..

sītāmapaśyanmanujeśvarasya
rāmasya patnīṃ vadatāṃ varasya .
babhūva duḥkhābhihataś cirasya
plavaṅgamo manda ivācirasya .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).