.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 40

tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca .
babhūvustrāsasambhrāntāḥ sarve laṅkānivāsinaḥ .. 1..

vidrutāśca bhayatrastā vinedurmṛgapakṣuṇaḥ .
rakṣasāṃ ca nimittāni krūrāṇi pratipedire .. 2..

tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ .
tadvanaṃ dadṛśurbhagnaṃ taṃ ca vīraṃ mahākapim .. 3..

sa tā dṛṣṭva mahābāhurmahāsattvo mahābalaḥ .
cakāra sumahadrūpaṃ rākṣasīnāṃ bhayāvaham .. 4..

tatastaṃ girisaṅkāśamatikāyaṃ mahābalam .
rākṣasyo vānaraṃ dṛṣṭvā papracchurjanakātmajām .. 5..

ko.ayaṃ kasya kuto vāyaṃ kiṃnimittamihāgataḥ .
kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta .. 6..

ācakṣva no viśālākṣi mā bhūtte subhage bhayam .
saṃvādamasitāpāṅge tvayā kiṃ kṛtavānayam .. 7..

athābravīttadā sādhvī sītā sarvāṅgaśobhanā .
rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ .. 8..

yūyamevāsya jānīta yo.ayaṃ yadvā kariṣyati .
ahireva aheḥ pādānvijānāti na saṃśayaḥ .. 9..

ahamapyasya bhītāsmi nainaṃ jānāmi ko.anvayam .
vedmi rākṣasamevainaṃ kāmarūpiṇamāgatam .. 10..

vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam .
sthitāḥ kāścidgatāḥ kāścidrāvaṇāya niveditum .. 11..

rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ .
virūpaṃ vānaraṃ bhīmamākhyatumupacakramuḥ .. 12..

aśokavanikā madhye rājanbhīmavapuḥ kapiḥ .
sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ .. 13..

na ca taṃ jānakī sītā hariṃ hariṇalocaṇā .
asmābhirbahudhā pṛṣṭā nivedayitumicchati .. 14..

vāsavasya bhaveddūto dūto vaiśravaṇasya vā .
preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā .. 15..

tena tvadbhūtarūpeṇa yattattava manoharam .
nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam .. 16..

na tatra kaściduddeśo yastena na vināśitaḥ .
yatra sā jānakī sītā sa tena na vināśitaḥ .. 17..

jānakīrakṣaṇārthaṃ vā śramādvā nopalabhyate .
atha vā kaḥ śramastasya saiva tenābhirakṣitā .. 18..

cārupallavapatrāḍhyaṃ yaṃ sītā svayamāsthitā .
pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ .. 19..

tasyograrūpasyograṃ tvaṃ daṇḍamājñātumarhasi .
sītā sambhāṣitā yena tadvanaṃ ca vināśitam .. 20..

manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara .
kaḥ sītāmabhibhāṣeta yo na syāttyaktajīvitaḥ .. 21..

rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ .
hutāgiriva jajvāla kopasaṃvartitekṣaṇaḥ .. 22..

ātmanaḥ sadṛśāñśūrānkiṅkarānnāma rākṣasān .
vyādideśa mahātejā nigrahārthaṃ hanūmataḥ .. 23..

teṣāmaśītisāhasraṃ kiṅkarāṇāṃ tarasvinām .
niryayurbhavanāttasmātkūṭamudgarapāṇayaḥ .. 24..

mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ .
yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ .. 25..

te kapiṃ taṃ samāsādya toraṇasthamavasthitam .
abhipeturmahāvegāḥ pataṅgā iva pāvakam .. 26..

te gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ .
ājaghnurvānaraśreṣṭhaṃ śarairādityasaṃnibhaiḥ .. 27..

hanūmānapi tejasvī śrīmānparvatasaṃnibhaḥ .
kṣitāvāvidhya lāṅgūlaṃ nanāda ca mahāsvanam .. 28..

tasya saṃnādaśabdena te.abhavanbhayaśaṅkitāḥ .
dadṛśuśca hanūmantaṃ sandhyāmeghamivonnatam .. 29..

svāmisandeśaniḥśaṅkāstataste rākṣasāḥ kapim .
citraiḥ praharaṇairbhīmairabhipetustatastataḥ .. 30..

sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ .
āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam .. 31..

sa taṃ parighamādāya jaghāna rajanīcarān .. 32..

sa pannagamivādāya sphurantaṃ vinatāsutaḥ .
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ .. 33..

sa hatvā rākṣasānvīraḥ kiṅkarānmārutātmajaḥ .
yuddhākāṅkṣī punarvīrastoraṇaṃ samupasthitaḥ .. 34..

tatastasmādbhayānmuktāḥ kati cittatra rākṣasāḥ .
nihatānkiṅkarānsarvānrāvaṇāya nyavedayan .. 35..

sa rākṣasānāṃ nihataṃ mahābalaṃ
niśamya rājā parivṛttalocanaḥ .
samādideśāpratimaṃ parākrame
prahastaputraṃ samare sudurjayam .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).