.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 41

tataḥ sa kiṅkarānhatvā hanūmāndhyānamāsthitaḥ .
vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ .
tasmātprāsādamapyevamimaṃ vidhvaṃsayāmyaham .. 1..

iti sañcintya hanumānmanasā darśayanbalam .
caityaprāsādamāplutya meruśṛṅgamivonnatam .
āruroha hariśreṣṭho hanūmānmārutātmajaḥ .. 2..

sampradhṛṣya ca durdharṣaścaityaprāsādamunnatam .
hanūmānprajvala.Nllakṣmyā pāriyātropamo.abhavat .. 3..

sa bhūtvā tu mahākāyo hanūmānmārutātmajaḥ .
dhṛṣṭamāsphoṭayāmāsa laṅkāṃ śabdena pūrayan .. 4..

tasyāsphoṭitaśabdena mahatā śrotraghātinā .
peturvihaṅgā gaganāduccaiścedamaghoṣayat .. 5..

jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ .
rājā jayati sugrīvo rāghaveṇābhipālitaḥ .. 6..

dāso.ahaṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ .
hanumāñśatrusainyānāṃ nihantā mārutātmajaḥ .. 7..

na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet .
śilābhistu praharataḥ pādapaiśca sahasraśaḥ .. 8..

ardayitvā purīṃ laṅkāmabhivādya ca maithilīm .
samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām .. 9..

evamuktvā vimānasthaścaityasthānharipuṅgavaḥ .
nanāda bhīmanirhrādo rakṣasāṃ janayanbhayam .. 10..

tena śabdena mahatā caityapālāḥ śataṃ yayuḥ .
gṛhītvā vividhānastrānprāsānkhaḍgānparaśvadhān .
visṛjanto mahākṣayā mārutiṃ paryavārayan .. 11..

āvarta iva gaṅgāyāstoyasya vipulo mahān .
parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ .. 12..

tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ .. 13..

prāsādasya mahāṃstasya stambhaṃ hemapariṣkṛtam .
utpāṭayitvā vegena hanūmānmārutātmajaḥ .
tatastaṃ bhrāmayāmāsa śatadhāraṃ mahābalaḥ .. 14..

sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān .
antarikṣasthitaḥ śrīmānidaṃ vacanamabravīt .. 15..

mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām .
balināṃ vānarendrāṇāṃ sugrīvavaśavartinām .. 16..

śataiḥ śatasahasraiśca koṭībhirayutairapi .
āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ .. 17..

neyamasti purī laṅkā na yūyaṃ na ca rāvaṇaḥ .
yasmādikṣvākunāthena baddhaṃ vairaṃ mahātmanā .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).