.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 42

sandiṣṭo rākṣasendreṇa prahastasya suto balī .
jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ .. 1..

raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ .
mahānvivṛttanayanaścaṇḍaḥ samaradurjayaḥ .. 2..

dhanuḥ śakradhanuḥ prakhyaṃ mahadrucirasāyakam .
visphārayāṇo vegena vajrāśanisamasvanam .. 3..

tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ .
pradiśaśca nabhaścaiva sahasā samapūryata .. 4..

rathena kharayuktena tamāgatamudīkṣya saḥ .
hanūmānvegasampanno jaharṣa ca nanāda ca .. 5..

taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim .
jambumālī mahābāhurvivyādha niśitaiḥ śaraiḥ .. 6..

ardhacandreṇa vadane śirasyekena karṇinā .
bāhvorvivyādha nārācairdaśabhistaṃ kapīśvaram .. 7..

tasya tacchuśubhe tāmraṃ śareṇābhihataṃ mukham .
śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā .. 8..

cukopa bāṇābhihato rākṣasasya mahākapiḥ .
tataḥ pārśve.ativipulāṃ dadarśa mahatīṃ śilām .. 9..

tarasā tāṃ samutpāṭya cikṣepa balavadbalī .
tāṃ śarairdaśabhiḥ kruddhastāḍayāmāsa rākṣasaḥ .. 10..

vipannaṃ karma taddṛṣṭvā hanūmāṃścaṇḍavikramaḥ .
sālaṃ vipulamutpāṭya bhrāmayāmāsa vīryavān .. 11..

bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam .
cikṣepa subahūnbāṇāñjambumālī mahābalaḥ .. 12..

sālaṃ caturbhirciccheda vānaraṃ pañcabhirbhuje .
urasyekena bāṇena daśabhistu stanāntare .. 13..

sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ .
tameva parighaṃ gṛhya bhrāmayāmāsa vegitaḥ .. 14..

ativego.ativegena bhrāmayitvā balotkaṭaḥ .
parighaṃ pātayāmāsa jambumālermahorasi .. 15..

tasya caiva śiro nāsti na bāhū na ca jānunī .
na dhanurna ratho nāśvāstatrādṛśyanta neṣavaḥ .. 16..

sa hatastarasā tena jambumālī mahārathaḥ .
papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ .. 17..

jambumāliṃ ca nihataṃ kiṅkarāṃśca mahābalān .
cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ .. 18..

sa roṣasaṃvartitatāmralocanaḥ
prahastaputre nihate mahābale .
amātyaputrānativīryavikramān
samādideśāśu niśācareśvaraḥ .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).