.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 43

tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ .
niryayurbhavanāttasmātsapta saptārcivarcasaḥ .. 1..

mahābalaparīvārā dhanuṣmanto mahābalāḥ .
kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ .. 2..

hemajālaparikṣiptairdhvajavadbhiḥ patākibhiḥ .
toyadasvananirghoṣairvājiyuktairmahārathaiḥ .. 3..

taptakāñcanacitrāṇi cāpānyamitavikramāḥ .
visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ .. 4..

jananyastāstatasteṣāṃ viditvā kiṅkarānhatān .
babhūvuḥ śokasambhrāntāḥ sabāndhavasuhṛjjanāḥ .. 5..

te parasparasaṅgharṣāstaptakāñcanabhūṣaṇāḥ .
abhipeturhanūmantaṃ toraṇasthamavasthitam .. 6..

sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ .
vṛṣṭimanta ivāmbhodā vicerurnairṛtarṣabhāḥ .. 7..

avakīrṇastatastābhirhanūmāñśaravṛṣṭibhiḥ .
abhavatsaṃvṛtākāraḥ śailarāḍiva vṛṣṭibhiḥ .. 8..

sa śarānvañcayāmāsa teṣāmāśucaraḥ kapiḥ .
rathavegāṃśca vīrāṇāṃ vicaranvimale.ambare .. 9..

sa taiḥ krīḍandhanuṣmadbhirvyomni vīraḥ prakāśate .
dhanuṣmadbhiryathā meghairmārutaḥ prabhurambare .. 10..

sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm .
cakāra hanumānvegaṃ teṣu rakṣaḥsu vīryavān .. 11..

talenābhihanatkāṃścitpādaiḥ kāṃścitparantapaḥ .
muṣṭinābhyahanatkāṃścinnakhaiḥ kāṃścidvyadārayat .. 12..

pramamāthorasā kāṃścidūrubhyāmaparānkapiḥ .
ke cittasyaiva nādena tatraiva patitā bhuvi .. 13..

tatasteṣvavapanneṣu bhūmau nipatiteṣu ca .
tatsainyamagamatsarvaṃ diśo daśabhayārditam .. 14..

vinedurvisvaraṃ nāgā nipeturbhuvi vājinaḥ .
bhagnanīḍadhvajacchatrairbhūśca kīrṇābhavadrathaiḥ .. 15..

sa tānpravṛddhānvinihatya rākṣasān
mahābalaścaṇḍaparākramaḥ kapiḥ .
yuyutsuranyaiḥ punareva rākṣasais
tadeva vīro.abhijagāma toraṇam .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).