.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 44

hatānmantrisutānbuddhvā vānareṇa mahātmanā .
rāvaṇaḥ saṃvṛtākāraścakāra matimuttamām .. 1..

sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ .
praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān .. 2..

sandideśa daśagrīvo vīrānnayaviśāradān .
hanūmadgrahaṇe vyagrānvāyuvegasamānyudhi .. 3..

yāta senāgragāḥ sarve mahābalaparigrahāḥ .
savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti .. 4..

yattaiśca khalu bhāvyaṃ syāttamāsādya vanālayam .
karma cāpi samādheyaṃ deśakālavirodhitam .. 5..

na hyahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan .
sarvathā tanmahadbhūtaṃ mahābalaparigraham .
bhavedindreṇa vā sṛṣṭamasmadarthaṃ tapobalāt .. 6..

sanāgayakṣagandharvā devāsuramaharṣayaḥ .
yuṣmābhiḥ sahitaiḥ sarvairmayā saha vinirjitāḥ .. 7..

tairavaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cideva naḥ .
tadeva nātra sandehaḥ prasahya parigṛhyatām .. 8..

nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ .
dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ .. 9..

vālī ca saha sugrīvo jāmbavāṃśca mahābalaḥ .
nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ .. 10..

naiva teṣāṃ gatirbhīmā na tejo na parākramaḥ .
na matirna balotsāho na rūpaparikalpanam .. 11..

mahatsattvamidaṃ jñeyaṃ kapirūpaṃ vyavasthitam .
prayatnaṃ mahadāsthāya kriyatāmasya nigrahaḥ .. 12..

kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ .
bhavatāmagrataḥ sthātuṃ na paryāptā raṇājire .. 13..

tathāpi tu nayajñena jayamākāṅkṣatā raṇe .
ātmā rakṣyaḥ prayatnena yuddhasiddhirhi cañcalā .. 14..

te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ .
samutpeturmahāvegā hutāśasamatejasaḥ .. 15..

rathaiśca mattairnāgaiśca vājibhiśca mahājavaiḥ .
śastraiśca vividhaistīkṣṇaiḥ sarvaiścopacitā balaiḥ .. 16..

tatastaṃ dadṛśurvīrā dīpyamānaṃ mahākapim .
raśmimantamivodyantaṃ svatejoraśmimālinam .. 17..

toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam .
mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam .. 18..

taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ .
taistaiḥ praharaṇairbhīmairabhipetustatastataḥ .. 19..

tasya pañcāyasāstīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ .
śirastyutpalapatrābhā durdhareṇa nipātitāḥ .. 20..

sa taiḥ pañcabhirāviddhaḥ śaraiḥ śirasi vānaraḥ .
utpapāta nadanvyomni diśo daśa vinādayan .. 21..

tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ .
kirañśaraśatairnaikairabhipede mahābalaḥ .. 22..

sa kapirvārayāmāsa taṃ vyomni śaravarṣiṇam .
vṛṣṭimantaṃ payodānte payodamiva mārutaḥ .. 23..

ardyamānastatastena durdhareṇānilātmajaḥ .
cakāra ninadaṃ bhūyo vyavardhata ca vegavān .. 24..

sa dūraṃ sahasotpatya durdharasya rathe hariḥ .
nipapāta mahāvego vidyudrāśirgirāviva .. 25..

tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram .
vihāya nyapatadbhūmau durdharastyaktajīvitaḥ .. 26..

taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi .
sañjātaroṣau durdharṣāvutpetaturarindamau .. 27..

sa tābhyāṃ sahasotpatya viṣṭhito vimale.ambare .
mudgarābhyāṃ mahābāhurvakṣasyabhihataḥ kapiḥ .. 28..

tayorvegavatorvegaṃ vinihatya mahābalaḥ .
nipapāta punarbhūmau suparṇasamavikramaḥ .. 29..

sa sālavṛkṣamāsādya samutpāṭya ca vānaraḥ .
tāvubhau rākṣasau vīrau jaghāna pavanātmajaḥ .. 30..

tatastāṃstrīnhatāñjñātvā vānareṇa tarasvinā .
abhipede mahāvegaḥ prasahya praghaso harim .. 31..

bhāsakarṇaśca saṅkruddhaḥ śūlamādāya vīryavān .
ekataḥ kapiśārdūlaṃ yaśasvinamavasthitau .. 32..

paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat .
bhāsakarṇaśca śūlena rākṣasaḥ kapisattamam .. 33..

sa tābhyāṃ vikṣatairgātrairasṛgdigdhatanūruhaḥ .
abhavadvānaraḥ kruddho bālasūryasamaprabhaḥ .. 34..

samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam .
jaghāna hanumānvīro rākṣasau kapikuñjaraḥ .. 35..

tatasteṣvavasanneṣu senāpatiṣu pañcasu .
balaṃ tadavaśeṣaṃ tu nāśayāmāsa vānaraḥ .. 36..

aśvairaśvāngajairnāgānyodhairyodhānrathai rathān .
sa kapirnāśayāmāsa sahasrākṣa ivāsurān .. 37..

hatairnāgaiśca turagairbhagnākṣaiśca mahārathaiḥ .
hataiśca rākṣasairbhūmī ruddhamārgā samantataḥ .. 38..

tataḥ kapistāndhvajinīpatīnraṇe
nihatya vīrānsabalānsavāhanān .
tadeva vīraḥ parigṛhya toraṇaṃ
kṛtakṣaṇaḥ kāla iva prajākṣaye .. 39..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).