.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 45

senāpatīnpañca sa tu pramāpitān
hanūmatā sānucarānsavāhanān .
samīkṣya rājā samaroddhatonmukhaṃ
kumāramakṣaṃ prasamaikṣatākṣatam .. 1..

sa tasya dṛṣṭyarpaṇasampracoditaḥ
pratāpavānkāñcanacitrakārmukaḥ .
samutpapātātha sadasyudīrito
dvijātimukhyairhaviṣeva pāvakaḥ .. 2..

tato mahadbāladivākaraprabhaṃ
prataptajāmbūnadajālasantatam .
rathāṃ samāsthāya yayau sa vīryavān
mahāhariṃ taṃ prati nairṛtarṣabhaḥ .. 3..

tatastapaḥsaṅgrahasañcayārjitaṃ
prataptajāmbūnadajālaśobhitam .
patākinaṃ ratnavibhūṣitadhvajaṃ
manojavāṣṭāśvavaraiḥ suyojitam .. 4..

surāsurādhṛṣyamasaṅgacāriṇaṃ
raviprabhaṃ vyomacaraṃ samāhitam .
satūṇamaṣṭāsinibaddhabandhuraṃ
yathākramāveśitaśaktitomaram .. 5..

virājamānaṃ pratipūrṇavastunā
sahemadāmnā śaśisūryavarvasā .
divākarābhaṃ rathamāsthitastataḥ
sa nirjagāmāmaratulyavikramaḥ .. 6..

sa pūrayankhaṃ ca mahīṃ ca sācalāṃ
turaṅgamataṅgamahārathasvanaiḥ .
balaiḥ sametaiḥ sa hi toraṇasthitaṃ
samarthamāsīnamupāgamatkapim .. 7..

sa taṃ samāsādya hariṃ harīkṣaṇo
yugāntakālāgnimiva prajākṣaye .
avasthitaṃ vismitajātasambhramaḥ
samaikṣatākṣo bahumānacakṣuṣā .. 8..

sa tasya vegaṃ ca kapermahātmanaḥ
parākramaṃ cāriṣu pārhtivātmajaḥ .
vicārayankhaṃ ca balaṃ mahābalo
himakṣaye sūrya ivābhivardhate .. 9..

sa jātamanyuḥ prasamīkṣya vikramaṃ
sthiraḥ sthitaḥ saṃyati durnivāraṇam .
samāhitātmā hanumantamāhave
pracodayāmāsa śaraistribhiḥ śitaiḥ .. 10..

tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ
jitaśramaṃ śatruparājayorjitam .
avaikṣatākṣaḥ samudīrṇamānasaḥ
sabāṇapāṇiḥ pragṛhītakārmukaḥ .. 11..

sa hemaniṣkāṅgadacārukuṇḍalaḥ
samāsasādāśu parākramaḥ kapim .
tayorbabhūvāpratimaḥ samāgamaḥ
surāsurāṇāmapi sambhramapradaḥ .. 12..

rarāsa bhūmirna tatāpa bhānumān
vavau na vāyuḥ pracacāla cācalaḥ .
kapeḥ kumārasya ca vīkṣya saṃyugaṃ
nanāda ca dyaurudadhiśca cukṣubhe .. 13..

tataḥ sa vīraḥ sumukhānpatatriṇaḥ
suvarṇapuṅkhānsaviṣānivoragān .
samādhisaṃyogavimokṣatattvavic
charānatha trīnkapimūrdhnyapātayat .. 14..

sa taiḥ śarairmūrdhni samaṃ nipātitaiḥ
kṣarannasṛgdigdhavivṛttalocanaḥ .
navoditādityanibhaḥ śarāṃśumān
vyarājatāditya ivāṃśumālikaḥ .. 15..

tataḥ sa piṅgādhipamantrisattamaḥ
samīkṣya taṃ rājavarātmajaṃ raṇe .
udagracitrāyudhacitrakārmukaṃ
jaharṣa cāpūryata cāhavonmukhaḥ .. 16..

sa mandarāgrastha ivāṃśumālī
vivṛddhakopo balavīryasaṃyutaḥ .
kumāramakṣaṃ sabalaṃ savāhanaṃ
dadāha netrāgnimarīcibhistadā .. 17..

tataḥ sa bāṇāsanaśakrakārmukaḥ
śarapravarṣo yudhi rākṣasāmbudaḥ .
śarānmumocāśu harīśvarācale
balāhako vṛṣṭimivācalottame .. 18..

tataḥ kapistaṃ raṇacaṇḍavikramaṃ
vivṛddhatejobalavīryasāyakam .
kumāramakṣaṃ prasamīkṣya saṃyuge
nanāda harṣādghanatulyavikramaḥ .. 19..

sa bālabhāvādyudhi vīryadarpitaḥ
pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ .
samāsasādāpratimaṃ raṇe kapiṃ
gajo mahākūpamivāvṛtaṃ tṛṇaiḥ .. 20..

sa tena bāṇaiḥ prasabhaṃ nipātitaiś
cakāra nādaṃ ghananādaniḥsvanaḥ .
samutpapātāśu nabhaḥ sa mārutir
bhujoruvikṣepaṇa ghoradarśanaḥ .. 21..

samutpatantaṃ samabhidravadbalī
sa rākṣasānāṃ pravaraḥ pratāpavān .
rathī rathaśreṣṭhatamaḥ kirañśaraiḥ
payodharaḥ śailamivāśmavṛṣṭibhiḥ .. 22..

sa tāñśarāṃstasya vimokṣayankapiś
cacāra vīraḥ pathi vāyusevite .
śarāntare mārutavadviniṣpatan
manojavaḥ saṃyati caṇḍavikramaḥ .. 23..

tamāttabāṇāsanamāhavonmukhaṃ
khamāstṛṇantaṃ vividhaiḥ śarottamaiḥ .
avaikṣatākṣaṃ bahumānacakṣuṣā
jagāma cintāṃ ca sa mārutātmajaḥ .. 24..

tataḥ śarairbhinnabhujāntaraḥ kapiḥ
kumāravaryeṇa mahātmanā nadan .
mahābhujaḥ karmaviśeṣatattvavid
vicintayāmāsa raṇe parākramam .. 25..

abālavadbāladivākaraprabhaḥ
karotyayaṃ karma mahanmahābalaḥ .
na cāsya sarvāhavakarmaśobhinaḥ
pramāpaṇe me matiratra jāyate .. 26..

ayaṃ mahātmā ca mahāṃśca vīryataḥ
samāhitaścātisahaśca saṃyuge .
asaṃśayaṃ karmaguṇodayādayaṃ
sanāgayakṣairmunibhiśca pūjitaḥ .. 27..

parākramotsāhavivṛddhamānasaḥ
samīkṣate māṃ pramukhāgataḥ sthitaḥ .
parākramo hyasya manāṃsi kampayet
surāsurāṇāmapi śīghrakāriṇaḥ .. 28..

na khalvayaṃ nābhibhavedupekṣitaḥ
parākramo hyasya raṇe vivardhate .
pramāpaṇaṃ tveva mamāsya rocate
na vardhamāno.agnirupekṣituṃ kṣamaḥ .. 29..

iti pravegaṃ tu parasya tarkayan
svakarmayogaṃ ca vidhāya vīryavān .
cakāra vegaṃ tu mahābalastadā
matiṃ ca cakre.asya vadhe mahākapiḥ .. 30..

sa tasya tānaṣṭahayānmahājavān
samāhitānbhārasahānvivartane .
jaghāna vīraḥ pathi vāyusevite
talaprahālaiḥ pavanātmajaḥ kapiḥ .. 31..

tatastalenābhihato mahārathaḥ
sa tasya piṅgādhipamantrinirjitaḥ .
sa bhagnanīḍaḥ parimuktakūbaraḥ
papāta bhūmau hatavājirambarāt .. 32..

sa taṃ parityajya mahāratho rathaṃ
sakārmukaḥ khaḍgadharaḥ khamutpatat .
tapo.abhiyogādṛṣirugravīryavān
vihāya dehaṃ marutāmivālayam .. 33..

tataḥ kapistaṃ vicarantamambare
patatrirājānilasiddhasevite .
sametya taṃ mārutavegavikramaḥ
krameṇa jagrāha ca pādayordṛḍham .. 34..

sa taṃ samāvidhya sahasraśaḥ kapir
mahoragaṃ gṛhya ivāṇḍajeśvaraḥ .
mumoca vegātpitṛtulyavikramo
mahītale saṃyati vānarottamaḥ .. 35..

sa bhagnabāhūrukaṭīśiro dharaḥ
kṣarannasṛnnirmathitāsthilocanaḥ .
sa bhinnasandhiḥ pravikīrṇabandhano
hataḥ kṣitau vāyusutena rākṣasaḥ .. 36..

mahākapirbhūmitale nipīḍya taṃ
cakāra rakṣo.adhipatermahadbhayam .. 37..

maharṣibhiścakracarairmahāvrataiḥ
sametya bhūtaiśca sayakṣapannagaiḥ .
suraiśca sendrairbhṛśajātavismayair
hate kumāre sa kapirnirīkṣitaḥ .. 38..

nihatya taṃ vajrasutopamaprabhaṃ
kumāramakṣaṃ kṣatajopamekṣaṇam .
tadeva vīro.abhijagāma toraṇaṃ
kṛtakṣaṇaḥ kāla iva prajākṣaye .. 39..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).