.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 46

tatastu rakṣo.adhipatirmahātmā
hanūmatākṣe nihate kumāre .
manaḥ samādhāya tadendrakalpaṃ
samādideśendrajitaṃ sa roṣāt .. 1..

tvamastravicchastrabhṛtāṃ variṣṭhaḥ
surāsurāṇāmapi śokadātā .
sureṣu sendreṣu ca dṛṣṭakarmā
pitāmahārādhanasañcitāstraḥ .. 2..

tavāstrabalamāsādya nāsurā na marudgaṇāḥ .
na kaścittriṣu lokeṣu saṃyuge na gataśramaḥ .. 3..

bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ .
deśakālavibhāgajñastvameva matisattamaḥ .. 4..

na te.astyaśakyaṃ samareṣu karmaṇā
na te.astyakāryaṃ matipūrvamantraṇe .
na so.asti kaścittriṣu saṅgraheṣu vai
na veda yaste.astrabalaṃ balaṃ ca te .. 5..

mamānurūpaṃ tapaso balaṃ ca te
parākramaścāstrabalaṃ ca saṃyuge .
na tvāṃ samāsādya raṇāvamarde
manaḥ śramaṃ gacchati niścitārtham .. 6..

nihatā iṅkarāḥ sarve jambumālī ca rākṣasaḥ .
amātyaputrā vīrāśca pañca senāgrayāyinaḥ .. 7..

sahodaraste dayitaḥ kumāro.akṣaśca sūditaḥ .
na tu teṣveva me sāro yastvayyariniṣūdana .. 8..

idaṃ hi dṛṣṭvā matimanmahadbalaṃ
kapeḥ prabhāvaṃ ca parākramaṃ ca .
tvamātmanaścāpi samīkṣya sāraṃ
kuruṣva vegaṃ svabalānurūpam .. 9..

balāvamardastvayi saṃnikṛṣṭe
yathā gate śāmyati śāntaśatrau .
tathā samīkṣyātmabalaṃ paraṃ ca
samārabhasvāstravidāṃ variṣṭha .. 10..

na khalviyaṃ matiḥ śreṣṭhā yattvāṃ sampreṣayāmyaham .
iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matirmatā .. 11..

nānāśastraiśca saṅgrāme vaiśāradyamarindama .
avaśyameva boddhavyaṃ kāmyaśca vijayo raṇe .. 12..

tataḥ pitustadvacanaṃ niśamya
pradakṣiṇaṃ dakṣasutaprabhāvaḥ .
cakāra bhartāramadīnasattvo
raṇāya vīraḥ pratipannabuddhiḥ .. 13..

tatastaiḥ svagaṇairiṣṭairindrajitpratipūjitaḥ .
yuddhoddhatakṛtotsāhaḥ saṅgrāmaṃ pratipadyata .. 14..

śrīmānpadmapalāśākṣo rākṣasādhipateḥ sutaḥ .
nirjagāma mahātejāḥ samudra iva parvasu .. 15..

sa pakṣi rājopamatulyavegair
vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ .
rathaṃ samāyuktamasaṅgavegaṃ
samārurohendrajidindrakalpaḥ .. 16..

sa rathī dhanvināṃ śreṣṭhaḥ śastrajño.astravidāṃ varaḥ .
rathenābhiyayau kṣipraṃ hanūmānyatra so.abhavat .. 17..

sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca .
niśamya harivīro.asau samprahṛṣṭataro.abhavat .. 18..

sumahaccāpamādāya śitaśalyāṃśca sāyakān .
hanūmantamabhipretya jagāma raṇapaṇḍitaḥ .. 19..

tasmiṃstataḥ saṃyati jātaharṣe
raṇāya nirgacchati bāṇapāṇau .
diśaśca sarvāḥ kaluṣā babhūvur
mṛgāśca raudrā bahudhā vineduḥ .. 20..

samāgatāstatra tu nāgayakṣā
maharṣayaścakracarāśca siddhāḥ .
nabhaḥ samāvṛtya ca pakṣisaṅghā
vineduruccaiḥ paramaprahṛṣṭāḥ .. 21..

āyantaṃ sarathaṃ dṛṣṭvā tūrṇamindrajitaṃ kapiḥ .
vinanāda mahānādaṃ vyavardhata ca vegavān .. 22..

indrajittu rathaṃ divyamāsthitaścitrakārmukaḥ .
dhanurvisphārayāmāsa taḍidūrjitaniḥsvanam .. 23..

tataḥ sametāvatitīkṣṇavegau
mahābalau tau raṇanirviśaṅkau .
kapiśca rakṣo.adhipateśca putraḥ
surāsurendrāviva baddhavairau .. 24..

sa tasya vīrasya mahārathasyā
dhanuṣmataḥ saṃyati saṃmatasya .
śarapravegaṃ vyahanatpravṛddhaś
cacāra mārge pituraprameyaḥ .. 25..

tataḥ śarānāyatatīkṣṇaśalyān
supatriṇaḥ kāñcanacitrapuṅkhān .
mumoca vīraḥ paravīrahantā
susantatānvajranipātavegān .. 26..

sa tasya tatsyandananiḥsvanaṃ ca
mṛdaṅgabherīpaṭahasvanaṃ ca .
vikṛṣyamāṇasya ca kārmukasya
niśamya ghoṣaṃ punarutpapāta .. 27..

śarāṇāmantareṣvāśu vyavartata mahākapiḥ .
haristasyābhilakṣasya mokṣaya.Nllakṣyasaṅgraham .. 28..

śarāṇāmagratastasya punaḥ samabhivartata .
prasārya hastau hanumānutpapātānilātmajaḥ .. 29..

tāvubhau vegasampannau raṇakarmaviśāradau .
sarvabhūtamanogrāhi cakraturyuddhamuttamam .. 30..

hanūmato veda na rākṣaso.antaraṃ
na mārutistasya mahātmano.antaram .
parasparaṃ nirviṣahau babhūvatuḥ
sametya tau devasamānavikramau .. 31..

tatastu lakṣye sa vihanyamāne
śareṣu mogheṣu ca sampatatsu .
jagāma cintāṃ mahatīṃ mahātmā
samādhisaṃyogasamāhitātmā .. 32..

tato matiṃ rākṣasarājasūnuś
cakāra tasminharivīramukhye .
avadhyatāṃ tasya kapeḥ samīkṣya
kathaṃ nigacchediti nigrahārtham .. 33..

tataḥ paitāmahāṃ vīraḥ so.astramastravidāṃ varaḥ .
sandadhe sumahātejāstaṃ haripravaraṃ prati .. 34..

avadhyo.ayamiti jñātvā tamastreṇāstratattvavit .
nijagrāha mahābāhurmārutātmajamindrajit .. 35..

tena baddhastato.astreṇa rākṣasena sa vānaraḥ .
abhavannirviceṣṭaśca papāta ca mahītale .. 36..

tato.atha buddhvā sa tadāstrabandhaṃ
prabhoḥ prabhāvādvigatālpavegaḥ .
pitāmahānugrahamātmanaś ca
vicintayāmāsa haripravīraḥ .. 37..

tataḥ svāyambhuvairmantrairbrahmāstramabhimantritam .
hanūmāṃścintayāmāsa varadānaṃ pitāmahāt .. 38..

na me.astrabandhasya ca śaktirasti
vimokṣaṇe lokaguroḥ prabhāvāt .
ityevamevaṃvihito.astrabandho
mayātmayoneranuvartitavyaḥ .. 39..

sa vīryamastrasya kapirvicārya
pitāmahānugrahamātmanaś ca .
vimokṣaśaktiṃ paricintayitvā
pitāmahājñām anuvartate sma .. 40..

astreṇāpi hi baddhasya bhayaṃ mama na jāyate .
pitāmahamahendrābhyāṃ rakṣitasyānilena ca .. 41..

grahaṇe cāpi rakṣobhirmahanme guṇadarśanam .
rākṣasendreṇa saṃvādastasmādgṛhṇantu māṃ pare .. 42..

sa niścitārthaḥ paravīrahantā
samīkṣya karī vinivṛttaceṣṭaḥ .
paraiḥ prasahyābhigatairnigṛhya
nanāda taistaiḥ paribhartsyamānaḥ .. 43..

tatastaṃ rākṣasā dṛṣṭvā nirviceṣṭamarindamam .
babandhuḥ śaṇavalkaiśca drumacīraiśca saṃhataiḥ .. 44..

sa rocayāmāsa paraiśca bandhanaṃ
prasahya vīrairabhinigrahaṃ ca .
kautūhalānmāṃ yadi rākṣasendro
draṣṭuṃ vyavasyediti niścitārthaḥ .. 45..

sa baddhastena valkena vimukto.astreṇa vīryavān .
astrabandhaḥ sa cānyaṃ hi na bandhamanuvartate .. 46..

athendrajittaṃ drumacīrabandhaṃ
vicārya vīraḥ kapisattamaṃ tam .
vimuktamastreṇa jagāma cintām
anyena baddho hyanuvartate.astram .. 47..

aho mahatkarma kṛtaṃ nirarthakaṃ
na rākṣasairmantragatirvimṛṣṭā .
punaśca nāstre vihate.astramanyat
pravartate saṃśayitāḥ sma sarve .. 48..

astreṇa hanumānmukto nātmānamavabudhyate .
kṛṣyamāṇastu rakṣobhistaiśca bandhairnipīḍitaḥ .. 49..

hanyamānastataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ .
samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ .. 50..

athendrajittaṃ prasamīkṣya muktam
astreṇa baddhaṃ drumacīrasūtraiḥ .
vyadarśayattatra mahābalaṃ taṃ
haripravīraṃ sagaṇāya rājñe .. 51..

taṃ mattamiva mātaṅgaṃ baddhaṃ kapivarottamam .
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan .. 52..

ko.ayaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ .
iti rākṣasavīrāṇāṃ tatra sañjajñire kathāḥ .. 53..

hanyatāṃ dahyatāṃ vāpi bhakṣyatāmiti cāpare .
rākṣasāstatra saṅkruddhāḥ parasparamathābruvan .. 54..

atītya mārgaṃ sahasā mahātmā
sa tatra rakṣo.adhipapādamūle .
dadarśa rājñaḥ paricāravṛddhān
gṛhaṃ mahāratnavibhūṣitaṃ ca .. 55..

sa dadarśa mahātejā rāvaṇaḥ kapisattamam .
rakṣobhirvikṛtākāraiḥ kṛṣyamāṇamitastataḥ .. 56..

rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ .
tejobalasamāyuktaṃ tapantamiva bhāskaram .. 57..

sa roṣasaṃvartitatāmradṛṣṭir
daśānanastaṃ kapimanvavekṣya .
athopaviṣṭānkulaśīlavṛddhān
samādiśattaṃ prati mantramukhyān .. 58..

yathākramaṃ taiḥ sa kapiśca pṛṣṭaḥ
kāryārthamarthasya ca mūlamādau .
nivedayāmāsa harīśvarasya
dūtaḥ sakāśādahamāgato.asmi .. 59..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).