.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 47

tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ .
hanumānroṣatāmrākṣo rakṣo.adhipamavaikṣata .. 1..

bhājamānaṃ mahārheṇa kāñcanena virājatā .
muktājālāvṛtenātha mukuṭena mahādyutim .. 2..

vajrasaṃyogasaṃyuktairmahārhamaṇivigrahaiḥ .
haimairābharaṇaiścitrairmanaseva prakalpitaiḥ .. 3..

mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam .
svanuliptaṃ vicitrābhirvividhabhiśca bhaktibhiḥ .. 4..

vipulairdarśanīyaiśca rakṣākṣairbhīmadarśanaiḥ .
dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ .. 5..

śirobhirdaśabhirvīraṃ bhrājamānaṃ mahaujasaṃ .
nānāvyālasamākīrṇaiḥ śikharairiva mandaram .. 6..

nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā .
pūrṇacandrābhavaktreṇa sabalākamivāmbudam .. 7..

bāhubhirbaddhakeyūraiścandanottamarūṣitaiḥ .
bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣairivoragaiḥ .. 8..

mahati sphāṭike citre ratnasaṃyogasaṃskṛte .
uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane .. 9..

alaṅkṛtābhiratyarthaṃ pramadābhiḥ samantataḥ .
vālavyajanahastābhirārātsamupasevitam .. 10..

durdhareṇa prahastena mahāpārśvena rakṣasā .
mantribhirmantratattvajñairnikumbhena ca mantriṇā .. 11..

upopaviṣṭaṃ rakṣobhiścaturbhirbaladarpitaiḥ .
kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhiriva sāgaraiḥ .. 12..

mantribhirmantratattvajñairanyaiśca śubhabuddhibhiḥ .
anvāsyamānaṃ sacivaiḥ surairiva sureśvaram .. 13..

apaśyadrākṣasapatiṃ hanūmānatitejasaṃ .
viṣṭhitaṃ meruśikhare satoyamiva toyadam .. 14..

sa taiḥ sampīḍyamāno.api rakṣobhirbhīmavikramaiḥ .
vismayaṃ paramaṃ gatvā rakṣo.adhipamavaikṣata .. 15..

bhrājamānaṃ tato dṛṣṭvā hanumānrākṣaseśvaram .
manasā cintayāmāsa tejasā tasya mohitaḥ .. 16..

aho rūpamaho dhairyamaho sattvamaho dyutiḥ .
aho rākṣasarājasya sarvalakṣaṇayuktatā .. 17..

yadyadharmo na balavānsyādayaṃ rākṣaseśvaraḥ .
syādayaṃ suralokasya saśakrasyāpi rakṣitā .. 18..

tena bibhyati khalvasmāllokāḥ sāmaradānavāḥ .
ayaṃ hyutsahate kruddhaḥ kartumekārṇavaṃ jagat .. 19..

iti cintāṃ bahuvidhāmakaronmatimānkapiḥ .
dṛṣṭvā rākṣasarājasya prabhāvamamitaujasaḥ .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).