.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 48

tamudvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam .
roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ .. 1..

sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam .
kālayuktamuvācedaṃ vaco vipulamarthavat .. 2..

durātmā pṛcchyatāmeṣa kutaḥ kiṃ vāsya kāraṇam .
vanabhaṅge ca ko.asyārtho rākṣasīnāṃ ca tarjane .. 3..

rāvaṇasya vacaḥ śrutvā prahasto vākyamabravīt .
samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape .. 4..

yadi tāvattvamindreṇa preṣito rāvaṇālayam .
tattvamākhyāhi mā te bhūdbhayaṃ vānara mokṣyase .. 5..

yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca .
cārurūpamidaṃ kṛtvā yamasya varuṇasya ca .. 6..

viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā .
na hi te vānaraṃ tejo rūpamātraṃ tu vānaram .. 7..

tattvataḥ kathayasvādya tato vānara mokṣyase .
anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam .. 8..

atha vā yannimittaste praveśo rāvaṇālaye .. 9..

evamukto harivarastadā rakṣogaṇeśvaram .
abravīnnāsmi śakrasya yamasya varuṇasya vā .. 10..

dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ .
jātireva mama tveṣā vānaro.ahamihāgataḥ .. 11..

darśane rākṣasendrasya durlabhe tadidaṃ mayā .
vanaṃ rākṣasarājasya darśanārthe vināśitam .. 12..

tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ .
rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe .. 13..

astrapāśairna śakyo.ahaṃ baddhuṃ devāsurairapi .
pitāmahādeva varo mamāpyeṣo.abhyupāgataḥ .. 14..

rājānaṃ draṣṭukāmena mayāstramanuvartitam .
vimukto ahamastreṇa rākṣasaistvatipīḍitaḥ .. 15..

dūto.ahamiti vijñeyo rāghavasyāmitaujasaḥ .
śrūyatāṃ cāpi vacanaṃ mama pathyamidaṃ prabho .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).