.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 49

taṃ samīkṣya mahāsattvaṃ sattvavānharisattamaḥ .
vākyamarthavadavyagrastamuvāca daśānanam .. 1..

ahaṃ sugrīvasandeśādiha prāptastavālayam .
rākṣasendra harīśastvāṃ bhrātā kuśalamabravīt .. 2..

bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ .
dharmārthopahitaṃ vākyamiha cāmutra ca kṣamam .. 3..

rājā daśaratho nāma rathakuñjaravājimān .
piteva bandhurlokasya sureśvarasamadyutiḥ .. 4..

jyeṣṭhastasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ .
piturnideśānniṣkrāntaḥ praviṣṭo daṇḍakāvanam .. 5..

lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā .
rāmo nāma mahātejā dharmyaṃ panthānamāśritaḥ .. 6..

tasya bhāryā vane naṣṭā sītā patimanuvratā .
vaidehasya sutā rājño janakasya mahātmanaḥ .. 7..

sa mārgamāṇastāṃ devīṃ rājaputraḥ sahānujaḥ .
ṛśyamūkamanuprāptaḥ sugrīveṇa ca saṅgataḥ .. 8..

tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam .
sugrīvasyāpi rāmeṇa harirājyaṃ niveditam .. 9..

tatastena mṛdhe hatvā rājaputreṇa vālinam .
sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ .. 10..

sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṅgaraḥ .
harīnsampreṣayāmāsa diśaḥ sarvā harīśvaraḥ .. 11..

tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca .
dikṣu sarvāsu mārgante adhaścopari cāmbare .. 12..

vainateya samāḥ ke citke cittatrānilopamāḥ .
asaṅgagatayaḥ śīghrā harivīrā mahābalāḥ .. 13..

ahaṃ tu hanumānnāma mārutasyaurasaḥ sutaḥ .
sītāyāstu kṛte tūrṇaṃ śatayojanamāyatam .
samudraṃ laṅghayitvaiva tāṃ didṛkṣurihāgataḥ .. 14..

tadbhavāndṛṣṭadharmārthastapaḥ kṛtaparigrahaḥ .
paradārānmahāprājña noparoddhuṃ tvamarhasi .. 15..

na hi dharmaviruddheṣu bahvapāyeṣu karmasu .
mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ .. 16..

kaśca lakṣmaṇamuktānāṃ rāmakopānuvartinām .
śarāṇāmagrataḥ sthātuṃ śakto devāsureṣvapi .. 17..

na cāpi triṣu lokeṣu rājanvidyeta kaś cana .
rāghavasya vyalīkaṃ yaḥ kṛtvā sukhamavāpnuyāt .. 18..

tattrikālahitaṃ vākyaṃ dharmyamarthānubandhi ca .
manyasva naradevāya jānakī pratidīyatām .. 19..

dṛṣṭā hīyaṃ mayā devī labdhaṃ yadiha durlabham .
uttaraṃ karma yaccheṣaṃ nimittaṃ tatra rāghavaḥ .. 20..

lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā .
gṛhya yāṃ nābhijānāsi pañcāsyāmiva pannagīm .. 21..

neyaṃ jarayituṃ śakyā sāsurairamarairapi .
viṣasaṃsṛṣṭamatyarthaṃ bhuktamannamivaujasā .. 22..

tapaḥsantāpalabdhaste yo.ayaṃ dharmaparigrahaḥ .
na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ .. 23..

avadhyatāṃ tapobhiryāṃ bhavānsamanupaśyati .
ātmanaḥ sāsurairdevairhetustatrāpyayaṃ mahān .. 24..

sugrīvo na hi devo.ayaṃ nāsuro na ca mānuṣaḥ .
na rākṣaso na gandharvo na yakṣo na ca pannagaḥ .. 25..

mānuṣo rāghavo rājansugrīvaśca harīśvaraḥ .
tasmātprāṇaparitrāṇaṃ kathaṃ rājankariṣyasi .. 26..

na tu dharmopasaṃhāramadharmaphalasaṃhitam .
tadeva phalamanveti dharmaścādharmanāśanaḥ .. 27..

prāptaṃ dharmaphalaṃ tāvadbhavatā nātra saṃśayaḥ .
phalamasyāpyadharmasya kṣiprameva prapatsyase .. 28..

janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā .
rāmasugrīvasakhyaṃ ca budhyasva hitamātmanaḥ .. 29..

kāmaṃ khalvahamapyekaḥ savājirathakuñjarām .
laṅkāṃ nāśayituṃ śaktastasyaiṣa tu viniścayaḥ .. 30..

rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau .
utsādanamamitrāṇāṃ sītā yaistu pradharṣitā .. 31..

apakurvanhi rāmasya sākṣādapi purandaraḥ .
na sukhaṃ prāpnuyādanyaḥ kiṃ punastvadvidho janaḥ .. 32..

yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe .
kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm .. 33..

tadalaṃ kālapāśena sītā vigraharūpiṇā .
svayaṃ skandhāvasaktena kṣamamātmani cintyatām .. 34..

sītāyāstejasā dagdhāṃ rāmakopaprapīḍitām .
dahyamanāmimāṃ paśya purīṃ sāṭṭapratolikām .. 35..

sa sauṣṭhavopetamadīnavādinaḥ
kaperniśamyāpratimo.apriyaṃ vacaḥ .
daśānanaḥ kopavivṛttalocanaḥ
samādiśattasya vadhaṃ mahākapeḥ .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).