.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 5

sa nikāmaṃ vināmeṣu vicarankāmarūpadhṛk .
vicacāra kapirlaṅkāṃ lāghavena samanvitaḥ .. 1..

āsasādātha lakṣmīvānrākṣasendraniveśanam .
prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam .. 2..

rakṣitaṃ rākṣasairbhīmaiḥ siṃhairiva mahadvanam .
samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ .. 3..

rūpyakopahitaiścitraistoraṇairhemabhūṣitaiḥ .
vicitrābhiśca kakṣyābhirdvāraiśca rucirairvṛtam .. 4..

gajāsthitairmahāmātraiḥ śūraiśca vigataśramaiḥ .
upasthitamasaṃhāryairhayaiḥ syandanayāyibhiḥ .. 5..

siṃhavyāghratanutrāṇairdāntakāñcanarājataiḥ .
ghoṣavadbhirvicitraiśca sadā vicaritaṃ rathaiḥ .. 6..

bahuratnasamākīrṇaṃ parārdhyāsanabhājanam .
mahārathasamāvāsaṃ mahārathamahāsanam .. 7..

dṛśyaiśca paramodāraistaistaiśca mṛgapakṣibhiḥ .
vividhairbahusāhasraiḥ paripūrṇaṃ samantataḥ .. 8..

vinītairantapālaiśca rakṣobhiśca surakṣitam .
mukhyābhiśca varastrībhiḥ paripūrṇaṃ samantataḥ .. 9..

muditapramadā ratnaṃ rākṣasendraniveśanam .
varābharaṇanirhrādaiḥ samudrasvananiḥsvanam .. 10..

tadrājaguṇasampannaṃ mukhyaiśca varacandanaiḥ .
bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam .. 11..

nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā .
samudramiva gambhīraṃ samudramiva niḥsvanam .. 12..

mahātmāno mahadveśma mahāratnaparicchadam .
mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ .. 13..

virājamānaṃ vapuṣā gajāśvarathasaṅkulam .
laṅkābharaṇamityeva so.amanyata mahākapiḥ .. 14..

gṛhādgṛhaṃ rākṣasānāmudyānāni ca vānaraḥ .
vīkṣamāṇo hyasantrastaḥ prāsādāṃśca cacāra saḥ .. 15..

avaplutya mahāvegaḥ prahastasya niveśanam .
tato.anyatpupluve veśma mahāpārśvasya vīryavān .. 16..

atha meghapratīkāśaṃ kumbhakarṇaniveśanam .
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ .. 17..

mahodarasya ca tathā virūpākṣasya caiva hi .
vidyujjihvasya bhavanaṃ vidyunmālestathaiva ca .
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ .. 18..

śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ .
tathā cendrajito veśma jagāma hariyūthapaḥ .. 19..

jambumāleḥ sumāleśca jagāma hariyūthapaḥ .
raśmiketośca bhavanaṃ sūryaśatrostathaiva ca .. 20..

dhūmrākṣasya ca sampāterbhavanaṃ mārutātmajaḥ .
vidyudrūpasya bhīmasya ghanasya vighanasya ca .. 21..

śukanābhasya vakrasya śaṭhasya vikaṭasya ca .
hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ .. 22..

yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ .
vidyujjihvendrajihvānāṃ tathā hastimukhasya ca .. 23..

karālasya piśācasya śoṇitākṣasya caiva hi .
kramamāṇaḥ krameṇaiva hanūmānmārutātmajaḥ .. 24..

teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ .
teṣāmṛddhimatāmṛddhiṃ dadarśa sa mahākapiḥ .. 25..

sarveṣāṃ samatikramya bhavanāni samantataḥ .
āsasādātha lakṣmīvānrākṣasendraniveśanam .. 26..

rāvaṇasyopaśāyinyo dadarśa harisattamaḥ .
vicaranhariśārdūlo rākṣasīrvikṛtekṣaṇāḥ .
śūlamudgarahastāśca śakto tomaradhāriṇīḥ .. 27..

dadarśa vividhāngulmāṃstasya rakṣaḥpatergṛhe .. 28..

raktāñśvetānsitāṃścaiva harīṃścaiva mahājavān .
kulīnānrūpasampannāngajānparagajārujān .. 29..

niṣṭhitāngajaśikhāyāmairāvatasamānyudhi .
nihantṝnparasainyānāṃ gṛhe tasmindadarśa saḥ .. 30..

kṣarataśca yathā meghānsravataśca yathā girīn .
meghastanitanirghoṣāndurdharṣānsamare paraiḥ .. 31..

sahasraṃ vāhinīstatra jāmbūnadapariṣkṛtāḥ .
hemajālairavicchinnāstaruṇādityasaṃnibhāḥ .. 32..

dadarśa rākṣasendrasya rāvaṇasya niveśane .
śibikā vividhākārāḥ sa kapirmārutātmajaḥ .. 33..

latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca .
krīḍāgṛhāṇi cānyāni dāruparvatakānapi .. 34..

kāmasya gṛhakaṃ ramyaṃ divāgṛhakameva ca .
dadarśa rākṣasendrasya rāvaṇasya niveśane .. 35..

sa mandaratalaprakhyaṃ mayūrasthānasaṅkulam .
dhvajayaṣṭibhirākīrṇaṃ dadarśa bhavanottamam .. 36..

anantaratnanicayaṃ nidhijālaṃ samantataḥ .
dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapateriva .. 37..

arcirbhiścāpi ratnānāṃ tejasā rāvaṇasya ca .
virarājātha tadveśma raśmimāniva raśmibhiḥ .. 38..

jāmbūnadamayānyeva śayanānyāsanāni ca .
bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ .. 39..

madhvāsavakṛtakledaṃ maṇibhājanasaṅkulam .
manoramamasambādhaṃ kuberabhavanaṃ yathā .. 40..

nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca .
mṛdaṅgatalaghoṣaiśca ghoṣavadbhirvināditam .. 41..

prāsādasaṅghātayutaṃ strīratnaśatasaṅkulam .
suvyūḍhakakṣyaṃ hanumānpraviveśa mahāgṛham .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).