.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 50

tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ .
ājñāpayadvadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ .. 1..

vadhe tasya samājñapte rāvaṇena durātmanā .
niveditavato dautyaṃ nānumene vibhīṣaṇaḥ .. 2..

taṃ rakṣo.adhipatiṃ kruddhaṃ tacca kāryamupasthitam .
viditvā cintayāmāsa kāryaṃ kāryavidhau sthitaḥ .. 3..

niścitārthastataḥ sāmnāpūjya śatrujidagrajam .
uvāca hitamatyarthaṃ vākyaṃ vākyaviśāradaḥ .. 4..

rājandharmaviruddhaṃ ca lokavṛtteś ca garhitam .
tava cāsadṛśaṃ vīra kaperasya pramāpaṇam .. 5..

asaṃśayaṃ śatrurayaṃ pravṛddhaḥ
kṛtaṃ hyanenāpriyamaprameyam .
na dūtavadhyāṃ pravadanti santo
dūtasya dṛṣṭā bahavo hi daṇḍāḥ .. 6..

vairūpyāmaṅgeṣu kaśābhighāto
mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ .
etānhi dūte pravadanti daṇḍān
vadhastu dūtasya na naḥ śruto.api .. 7..

kathaṃ ca dharmārthavinītabuddhiḥ
parāvarapratyayaniścitārthaḥ .
bhavadvidhaḥ kopavaśe hi tiṣṭhet
kopaṃ niyacchanti hi sattvavantaḥ .. 8..

na dharmavāde na ca lokavṛtte
na śāstrabuddhigrahaṇeṣu vāpi .
vidyeta kaścittava vīratulyas
tvaṃ hyuttamaḥ sarvasurāsurāṇām .. 9..

na cāpyasya kaperghāte kaṃ citpaśyāmyahaṃ guṇam .
teṣvayaṃ pātyatāṃ daṇḍo yairayaṃ preṣitaḥ kapiḥ .. 10..

sādhurvā yadi vāsādhurparaireṣa samarpitaḥ .
bruvanparārthaṃ paravānna dūto vadhamarhati .. 11..

api cāsminhate rājannānyaṃ paśyāmi khecaram .
iha yaḥ punarāgacchetparaṃ pāraṃ mahodadhiḥ .. 12..

tasmānnāsya vadhe yatnaḥ kāryaḥ parapurañjaya .
bhavānsendreṣu deveṣu yatnamāsthātumarhati .. 13..

asminvinaṣṭe na hi dūtamanyaṃ
paśyāmi yastau nararājaputrau .
yuddhāya yuddhapriyadurvinītāv
udyojayeddīrghapathāvaruddhau .. 14..

parākramotsāhamanasvināṃ ca
surāsurāṇām api durjayena .
tvayā manonandana nairṛtānāṃ
yuddhāyatirnāśayituṃ na yuktā .. 15..

hitāśca śūrāśca samāhitāś ca
kuleṣu jātāśca mahāguṇeṣu .
manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ
koṭyagraśaste subhṛtāśca yodhāḥ .. 16..

tadekadeśena balasya tāvat
ke cittavādeśakṛto.apayāntu .
tau rājaputrau vinigṛhya mūḍhau
pareṣu te bhāvayituṃ prabhāvam .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).