.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 51

tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ .
deśakālahitaṃ vākyaṃ bhrāturuttamamabravīt .. 1..

samyaguktaṃ hi bhavatā dūtavadhyā vigarhitā .
avaśyaṃ tu vadhādanyaḥ kriyatāmasya nigrahaḥ .. 2..

kapīnāṃ kila lāṅgūlamiṣṭaṃ bhavati bhūṣaṇam .
tadasya dīpyatāṃ śīghraṃ tena dagdhena gacchatu .. 3..

tataḥ paśyantvimaṃ dīnamaṅgavairūpyakarśitam .
samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ .. 4..

ājñāpayadrākṣasendraḥ puraṃ sarvaṃ sacatvaram .
lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām .. 5..

tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ .
veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ .. 6..

saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ .
śuṣkamindhanamāsādya vaneṣviva hutāśanaḥ .. 7..

tailena pariṣicyātha te.agniṃ tatrāvapātayan .. 8..

lāṅgūlena pradīptena rākṣasāṃstānapātayat .
roṣāmarṣaparītātmā bālasūryasamānanaḥ .. 9..

sa bhūyaḥ saṅgataiḥ krūrai rākasairharisattamaḥ .
nibaddhaḥ kṛtavānvīrastatkālasadṛśīṃ matim .. 10..

kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ .
chittvā pāśānsamutpatya hanyāmahamimānpunaḥ .. 11..

sarveṣāmeva paryāpto rākṣasānāmahaṃ yudhi .
kiṃ tu rāmasya prītyarthaṃ viṣahiṣye.ahamīdṛśam .. 12..

laṅkā carayitavyā me punareva bhavediti .
rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ .
avaśyameva draṣṭavyā mayā laṅkā niśākṣaye .. 13..

kāmaṃ bandhaiśca me bhūyaḥ pucchasyoddīpanena ca .
pīḍāṃ kurvantu rakṣāṃsi na me.asti manasaḥ śramaḥ .. 14..

tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim .
parigṛhya yayurhṛṣṭā rākṣasāḥ kapikuñjaram .. 15..

śaṅkhabherīninādaistairghoṣayantaḥ svakarmabhiḥ .
rākṣasāḥ krūrakarmāṇaścārayanti sma tāṃ purīm .. 16..

hanumāṃścārayāmāsa rākṣasānāṃ mahāpurīm .
athāpaśyadvimānāni vicitrāṇi mahākapiḥ .. 17..

saṃvṛtānbhūmibhāgāṃśca suvibhaktāṃśca catvarān .
rathyāśca gṛhasambādhāḥ kapiḥ śṛṅgāṭakāni ca .. 18..

catvareṣu catuṣkeṣu rājamārge tathaiva ca .
ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ .. 19..

dīpyamāne tatastasya lāṅgūlāgre hanūmataḥ .
rākṣasyastā virūpākṣyaḥ śaṃsurdevyāstadapriyam .. 20..

yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ .
lāṅgūlena pradīptena sa eṣa pariṇīyate .. 21..

śrutvā tadvacanaṃ krūramātmāpaharaṇopamam .
vaidehī śokasantaptā hutāśanamupāgamat .. 22..

maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ .
upatasthe viśālākṣī prayatā havyavāhanam .. 23..

yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ .
yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ .. 24..

yadi kaścidanukrośastasya mayyasti dhīmataḥ .
yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ .. 25..

yadi māṃ vṛttasampannāṃ tatsamāgamalālasām .
sa vijānāti dharmātmā śīto bhava hanūmataḥ .. 26..

yadi māṃ tārayatyāryaḥ sugrīvaḥ satyasaṅgaraḥ .
asmādduḥkhānmahābāhuḥ śīto bhava hanūmataḥ .. 27..

tatastīkṣṇārciravyagraḥ pradakṣiṇaśikho.analaḥ .
jajvāla mṛgaśāvākṣyāḥ śaṃsanniva śivaṃ kapeḥ .. 28..

dahyamāne ca lāṅgūle cintayāmāsa vānaraḥ .
pradīpto.agnirayaṃ kasmānna māṃ dahati sarvataḥ .. 29..

dṛśyate ca mahājvālaḥ karoti ca na me rujam .
śiśirasyeva sampāto lāṅgūlāgre pratiṣṭhitaḥ .. 30..

atha vā tadidaṃ vyaktaṃ yaddṛṣṭaṃ plavatā mayā .
rāmaprabhāvādāścaryaṃ parvataḥ saritāṃ patau .. 31..

yadi tāvatsamudrasya mainākasya ca dhīmatha .
rāmārthaṃ sambhramastādṛkkimagnirna kariṣyati .. 32..

sītāyāścānṛśaṃsyena tejasā rāghavasya ca .
pituśca mama sakhyena na māṃ dahati pāvakaḥ .. 33..

bhūyaḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ .
utpapātātha vegena nanāda ca mahākapiḥ .. 34..

puradvāraṃ tataḥ śrīmāñśailaśṛṅgamivonnatam .
vibhaktarakṣaḥsambādhamāsasādānilātmajaḥ .. 35..

sa bhūtvā śailasaṅkāśaḥ kṣaṇena punarātmavān .
hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat .. 36..

vimuktaścābhavacchrīmānpunaḥ parvatasaṃnibhaḥ .
vīkṣamāṇaśca dadṛśe parighaṃ toraṇāśritam .. 37..

sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam .
rakṣiṇastānpunaḥ sarvānsūdayāmāsa mārutiḥ .. 38..

sa tānnihatvā raṇacaṇḍavikramaḥ
samīkṣamāṇaḥ punareva laṅkām .
pradīptalāṅgūlakṛtārcimālī
prakāśatāditya ivāṃśumālī .. 39..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).