.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 52

vīkṣamāṇastato laṅkāṃ kapiḥ kṛtamanorathaḥ .
vardhamānasamutsāhaḥ kāryaśeṣamacintayat .. 1..

kiṃ nu khalvaviśiṣṭaṃ me kartavyamiha sāmpratam .
yadeṣāṃ rakṣasāṃ bhūyaḥ santāpajananaṃ bhavet .. 2..

vanaṃ tāvatpramathitaṃ prakṛṣṭā rākṣasā hatāḥ .
balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam .. 3..

durge vināśite karma bhavetsukhapariśramam .
alpayatnena kārye.asminmama syātsaphalaḥ śramaḥ .. 4..

yo hyayaṃ mama lāṅgūle dīpyate havyavāhanaḥ .
asya santarpaṇaṃ nyāyyaṃ kartumebhirgṛhottamaiḥ .. 5..

tataḥ pradīptalāṅgūlaḥ savidyudiva toyadaḥ .
bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ .. 6..

mumoca hanumānagniṃ kālānalaśikhopamam .. 7..

śvasanena ca saṃyogādativego mahābalaḥ .
kālāgniriva jajvāla prāvardhata hutāśanaḥ .. 8..

pradīptamagniṃ pavanasteṣu veśmasu cārayat .. 9..

tāni kāñcanajālāni muktāmaṇimayāni ca .
bhavanānyavaśīryanta ratnavanti mahānti ca .. 10..

tāni bhagnavimānāni nipeturvasudhātale .
bhavanānīva siddhānāmambarātpuṇyasaṅkṣaye .. 11..

vajravidrumavaidūryamuktārajatasaṃhitān .
vicitrānbhavanāddhātūnsyandamānāndadarśa saḥ .. 12..

nāgnistṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā .
hanūmānrākṣasendrāṇāṃ vadhe kiṃ cinna tṛpyati .. 13..

hutāśanajvālasamāvṛtā sā
hatapravīrā parivṛttayodhā .
hanūmātaḥ krodhabalābhibhūtā
babhūva śāpopahateva laṅkā .. 14..

sasambhramaṃ trastaviṣaṇṇarākṣasāṃ
samujjvalajjvālahutāśanāṅkitām .
dadarśa laṅkāṃ hanumānmahāmanāḥ
svayambhukopopahatāmivāvanim .. 15..

sa rākṣasāṃstānsubahūṃśca hatvā
vanaṃ ca bhaṅktvā bahupādapaṃ tat .
visṛjya rakṣo bhavaneṣu cāgniṃ
jagāma rāmaṃ manasā mahātmā .. 16..

laṅkāṃ samastāṃ sandīpya lāṅgūlāgniṃ mahākapiḥ .
nirvāpayāmāsa tadā samudre harisattamaḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).