.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 53

sandīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm .
avekṣya hānumā.Nllaṅkāṃ cintayāmāsa vānaraḥ .. 1..

tasyābhūtsumahāṃstrāsaḥ kutsā cātmanyajāyata .
laṅkāṃ pradahatā karma kiṃsvitkṛtamidaṃ mayā .. 2..

dhanyāste puruṣaśreṣṭha ye buddhyā kopamutthitam .
nirundhanti mahātmāno dīptamagnimivāmbhasā .. 3..

yadi dagdhā tviyaṃ laṅkā nūnamāryāpi jānakī .
dagdhā tena mayā bharturhataṃ kāryamajānatā .. 4..

yadarthamayamārambhastatkāryamavasāditam .
mayā hi dahatā laṅkāṃ na sītā parirakṣitā .. 5..

īṣatkāryamidaṃ kāryaṃ kṛtamāsīnna saṃśayaḥ .
tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ .. 6..

vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate .
laṅkāyāḥ kaściduddeśaḥ sarvā bhasmīkṛtā purī .. 7..

yadi tadvihataṃ kāryaṃ mayā prajñāviparyayāt .
ihaiva prāṇasaṃnyāso mamāpi hyatirocate .. 8..

kimagnau nipatāmyadya āhosvidvaḍavāmukhe .
śarīramāho sattvānāṃ dadmi sāgaravāsinām .. 9..

kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ .
tau vā puruṣaśārdūlau kāryasarvasvaghātinā .. 10..

mayā khalu tadevedaṃ roṣadoṣātpradarśitam .
prathitaṃ triṣu lokeṣu kapitamanavasthitam .. 11..

dhigastu rājasaṃ bhāvamanīśamanavasthitam .
īśvareṇāpi yadrāgānmayā sītā na rakṣitā .. 12..

vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ .
tayorvināśe sugrīvaḥ sabandhurvinaśiṣyati .. 13..

etadeva vacaḥ śrutvā bharato bhrātṛvatsalaḥ .
dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum .. 14..

ikṣvākuvaṃśe dharmiṣṭhe gate nāśamasaṃśayam .
bhaviṣyanti prajāḥ sarvāḥ śokasantāpapīḍitāḥ .. 15..

tadahaṃ bhāgyarahito luptadharmārthasaṅgrahaḥ .
roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ .. 16..

iti cintayatastasya nimittānyupapedire .
pūramapyupalabdhāni sākṣātpunaracintayat .. 17..

atha vā cārusarvāṅgī rakṣitā svena tejasā .
na naśiṣyati kalyāṇī nāgniragnau pravartate .. 18..

na hi dharmānmanastasya bhāryāmamitatejasaḥ .
svacāritrābhiguptāṃ tāṃ spraṣṭumarhati pāvakaḥ .. 19..

nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca .
yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ .. 20..

trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā .
rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati .. 21..

yadvā dahanakarmāyaṃ sarvatra prabhuravyayaḥ .
na me dahati lāṅgūlaṃ kathamāryāṃ pradhakṣyati .. 22..

tapasā satyavākyena ananyatvācca bhartari .
api sā nirdahedagniṃ na tāmagniḥ pradhakṣyati .. 23..

sa tathā cintayaṃstatra devyā dharmaparigraham .
śuśrāva hanumānvākyaṃ cāraṇānāṃ mahātmanām .. 24..

aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā .
agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani .. 25..

dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā .
jānakī na ca dagdheti vismayo.adbhuta eva naḥ .. 26..

sa nimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ .
ṛṣivākyaiśca hanumānabhavatprītamānasaḥ .. 27..

tataḥ kapiḥ prāptamanorathārthas
tāmakṣatāṃ rājasutāṃ viditvā .
pratyakṣatastāṃ punareva dṛṣṭvā
pratiprayāṇāya matiṃ cakāra .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).