.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 54

tatastu śiṃśapāmūle jānakīṃ paryavasthitām .
abhivādyābravīddiṣṭyā paśyāmi tvāmihākṣatām .. 1..

tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ .
bhartṛsnehānvitaṃ vākyaṃ hanūmantamabhāṣata .. 2..

kāmamasya tvamevaikaḥ kāryasya parisādhane .
paryāptaḥ paravīraghna yaśasyaste balodayaḥ .. 3..

balaistu saṅkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ .
māṃ nayedyadi kākutsthastasya tatsādṛśaṃ bhavet .. 4..

tadyathā tasya vikrāntamanurūpaṃ mahātmanaḥ .
bhavatyāhavaśūrasya tattvamevopapādaya .. 5..

tadarthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam .
niśamya hanumāṃstasyā vākyamuttaramabravīt .. 6..

kṣiprameṣyati kākutstho haryṛkṣapravarairvṛtaḥ .
yaste yudhi vijityārīñśokaṃ vyapanayiṣyati .. 7..

evamāśvāsya vaidehīṃ hanūmānmārutātmajaḥ .
gamanāya matiṃ kṛtvā vaidehīmabhyavādayat .. 8..

tataḥ sa kapiśārdūlaḥ svāmisandarśanotsukaḥ .
āruroha giriśreṣṭhamariṣṭamarimardanaḥ .. 9..

tuṅgapadmakajuṣṭābhirnīlābhirvanarājibhiḥ .
sālatālāśvakarṇaiśca vaṃśaiśca bahubhirvṛtam .. 10..

latāvitānairvitataiḥ puṣpavadbhiralaṅkṛtam .
nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam .. 11..

bahuprasravaṇopetaṃ śilāsañcayasaṅkaṭam .
maharṣiyakṣagandharvakiṃnaroragasevitam .. 12..

latāpādapasambādhaṃ siṃhākulitakandaram .
vyāghrasaṅghasamākīrṇaṃ svādumūlaphaladrumam .. 13..

tamārurohātibalaḥ parvataṃ plavagottamaḥ .
rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ .. 14..

tena pādatalākrāntā ramyeṣu girisānuṣu .
saghoṣāḥ samaśīryanta śilāścūrṇīkṛtāstataḥ .. 15..

sa tamāruhya śailendraṃ vyavardhata mahākapiḥ .
dakṣiṇāduttaraṃ pāraṃ prārthaya.Nllavaṇāmbhasaḥ .. 16..

adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ .
dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam .. 17..

sa māruta ivākāśaṃ mārutasyātmasambhavaḥ .
prapede hariśārdūlo dakṣiṇāduttarāṃ diśam .. 18..

sa tadā pīḍitastena kapinā parvatottamaḥ .
rarāsa saha tairbhūtaiḥ prāviśadvasudhātalam .
kampamānaiśca śikharaiḥ patadbhirapi ca drumaiḥ .. 19..

tasyoruvegānmathitāḥ pādapāḥ puṣpaśālinaḥ .
nipeturbhūtale rugṇāḥ śakrāyudhahatā iva .. 20..

kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām .
siṃhānāṃ ninado bhīmo nabho bhindansa śuśruve .. 21..

srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā .
vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt .. 22..

atipramāṇā balino dīptajihvā mahāviṣāḥ .
nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ .. 23..

kiṃnaroragagandharvayakṣavidyādharāstathā .
pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganamāsthitāḥ .. 24..

sa ca bhūmidharaḥ śrīmānbalinā tena pīḍitaḥ .
savṛkṣaśikharodagrāḥ praviveśa rasātalam .. 25..

daśayojanavistārastriṃśadyojanamucchritaḥ .
dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).