.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 55

sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham .
tiṣyaśravaṇakadambamabhraśaivalaśādvalam .. 1..

punarvasu mahāmīnaṃ lohitāṅgamahāgraham .
airāvatamahādvīpaṃ svātīhaṃsaviloḍitam .. 2..

vātasaṅghātajātormiṃ candrāṃśuśiśirāmbumat .
bhujaṅgayakṣagandharvaprabuddhakamalotpalam .. 3..

grasamāna ivākāśaṃ tārādhipamivālikhan .
haranniva sanakṣatraṃ gaganaṃ sārkamaṇḍalam .. 4..

mārutasyālayaṃ śrīmānkapirvyomacaro mahān .
hanūmānmeghajālāni vikarṣanniva gacchati .. 5..

pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca .
haritāruṇavarṇāni mahābhrāṇi cakāśire .. 6..

praviśannabhrajālāni niṣkramaṃśca punaḥ punaḥ .
pracchannaśca prakāśaśca candramā iva lakṣyate .. 7..

nadannādena mahatā meghasvanamahāsvanaḥ .
ājagāma mahātejāḥ punarmadhyena sāgaram .. 8..

parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān .
jyāmukta iva nārāco mahāvego.abhyupāgataḥ .. 9..

sa kiṃ cidanusamprāptaḥ samālokya mahāgirim .
mahendrameghasaṅkāśaṃ nanāda haripuṅgavaḥ .. 10..

niśamya nadato nādaṃ vānarāste samantataḥ .
babhūvurutsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ .. 11..

jāmbavānsa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ .
upāmantrya harīnsarvānidaṃ vacanamabravīt .. 12..

sarvathā kṛtakāryo.asau hanūmānnātra saṃśayaḥ .
na hyasyākṛtakāryasya nāda evaṃvidho bhavet .. 13..

tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ .
niśamya harayo hṛṣṭāḥ samutpetustatastataḥ .. 14..

te nagāgrānnagāgrāṇi śikharācchikharāṇi ca .
prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ .. 15..

te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ .
vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ .. 16..

tamabhraghanasaṅkāśamāpatantaṃ mahākapim .
dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayastadā .. 17..

tatastu vegavāṃstasya girergirinibhaḥ kapiḥ .
nipapāta mahendrasya śikhare pādapākule .. 18..

tataste prītamanasaḥ sarve vānarapuṅgavāḥ .
hanūmantaṃ mahātmānaṃ parivāryopatasthire .. 19..

parivārya ca te sarve parāṃ prītimupāgatāḥ .
prahṛṣṭavadanāḥ sarve tamarogamupāgatam .. 20..

upāyanāni cādāya mūlāni ca phalāni ca .
pratyarcayanhariśreṣṭhaṃ harayo mārutātmajam .. 21..

vinedurmuditāḥ ke ciccakruḥ kila kilāṃ tathā .
hṛṣṭāḥ pādapaśākhāśca āninyurvānararṣabhāḥ .. 22..

hanūmāṃstu gurūnvṛddhāñjāmbavatpramukhāṃstadā .
kumāramaṅgadaṃ caiva so.avandata mahākapiḥ .. 23..

sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ .
dṛṣṭā devīti vikrāntaḥ saṅkṣepeṇa nyavedayat .. 24..

niṣasāda ca hastena gṛhītvā vālinaḥ sutam .
ramaṇīye vanoddeśe mahendrasya girestadā .. 25..

hanūmānabravīddhṛṣṭastadā tānvānararṣabhān .
aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā .. 26..

rakṣyamāṇā sughorābhī rākṣasībhiraninditā .
ekaveṇīdharā bālā rāmadarśanalālasā .
upavāsapariśrāntā malinā jaṭilā kṛśā .. 27..

tato dṛṣṭeti vacanaṃ mahārthamamṛtopamam .
niśamya māruteḥ sarve muditā vānarā bhavan .. 28..

kṣveḍantyanye nadantyanye garjantyanye mahābalāḥ .
cakruḥ kila kilāmanye pratigarjanti cāpare .. 29..

ke ciducchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ .
añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ .. 30..

apare tu hanūmantaṃ vānarā vāraṇopamam .
āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ .. 31..

uktavākyaṃ hanūmantamaṅgadastu tadābravīt .
sarveṣāṃ harivīrāṇāṃ madhye vācamanuttamām .. 32..

sattve vīrye na te kaścitsamo vānaravidyate .
yadavaplutya vistīrṇaṃ sāgaraṃ punarāgataḥ .. 33..

diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī .
diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam .. 34..

tato.aṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ .
parivārya pramuditā bhejire vipulāḥ śilāḥ .. 35..

śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ .
darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca .
tasthuḥ prāñjalayaḥ sarve hanūmadvadanonmukhāḥ .. 36..

tasthau tatrāṅgadaḥ śrīmānvānarairbahubhirvṛtaḥ .
upāsyamāno vibudhairdivi devapatiryathā .. 37..

hanūmatā kīrtimatā yaśasvinā
tathāṅgadenāṅgadabaddhabāhunā .
mudā tadādhyāsitamunnataṃ mahan
mahīdharāgraṃ jvalitaṃ śriyābhavat .. 38..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).