.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 56

tatastasya gireḥ śṛṅge mahendrasya mahābalāḥ .
hanumatpramukhāḥ prītiṃ harayo jagmuruttamām .. 1..

taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim .
jāmbavānkāryavṛttāntamapṛcchadanilātmajam .. 2..

kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate .
tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ .. 3..

tattvataḥ sarvametannaḥ prabrūhi tvaṃ mahākape .
śrutārthāścintayiṣyāmo bhūyaḥ kāryaviniścayam .. 4..

yaścārthastatra vaktavyo gatairasmābhirātmavān .
rakṣitavyaṃ ca yattatra tadbhavānvyākarotu naḥ .. 5..

sa niyuktastatastena samprahṛṣṭatanūruhaḥ .
namasyañśirasā devyai sītāyai pratyabhāṣata .. 6..

pratyakṣameva bhavatāṃ mahendrāgrātkhamāplutaḥ .
udadherdakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ .. 7..

gacchataśca hi me ghoraṃ vighnarūpamivābhavat .
kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam .. 8..

sthitaṃ panthānamāvṛtya mene vighnaṃ ca taṃ nagam .. 9..

upasaṅgamya taṃ divyaṃ kāñcanaṃ nagasattamam .
kṛtā me manasā buddhirbhettavyo.ayaṃ mayeti ca .. 10..

prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ .
śikharaṃ sūryasaṅkāśaṃ vyaśīryata sahasradhā .. 11..

vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ .
putreti madhurāṃ bāṇīṃ manaḥprahlādayanniva .. 12..

pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ .
mainākamiti vikhyātaṃ nivasantaṃ mahodadhau .. 13..

pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ .
chandataḥ pṛthivīṃ cerurbādhamānāḥ samantataḥ .. 14..

śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ .
ciccheda bhagavānpakṣānvajreṇaiṣāṃ sahasraśaḥ .. 15..

ahaṃ tu mokṣitastasmāttava pitrā mahātmanā .
mārutena tadā vatsa prakṣipto.asmi mahārṇave .. 16..

rāmasya ca mayā sāhye vartitavyamarindama .
rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ .. 17..

etacchrutvā mayā tasya mainākasya mahātmanaḥ .
kāryamāvedya tu gireruddhataṃ ca mano mama .. 18..

tena cāhamanujñāto mainākena mahātmanā .
uttamaṃ javamāsthāya śeṣamadhvānamāsthitaḥ .. 19..

tato.ahaṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi .
tataḥ paśyāmyahaṃ devīṃ surasāṃ nāgamātaram .. 20..

samudramadhye sā devī vacanaṃ māmabhāṣata .
mama bhakṣyaḥ pradiṣṭastvamamārairharisattamam .
tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me .. 21..

evamuktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ .
vivarṇavadano bhūtvā vākyaṃ cedamudīrayam .. 22..

rāmo dāśarathiḥ śrīmānpraviṣṭo daṇḍakāvanam .
lakṣmaṇena saha bhrātrā sītayā ca parantapaḥ .. 23..

tasya sītā hṛtā bhāryā rāvaṇena durātmanā .
tasyāḥ sakāśaṃ dūto.ahaṃ gamiṣye rāmaśāsanāt .. 24..

kartumarhasi rāmasya sāhyaṃ viṣayavāsini .. 25..

atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam .
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me .. 26..

evamuktā mayā sā tu surasā kāmarūpiṇī .
abravīnnātivarteta kaścideṣa varo mama .. 27..

evamuktaḥ surasayā daśayojanamāyataḥ .
tato.ardhaguṇavistāro babhūvāhaṃ kṣaṇena tu .. 28..

matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā .
taddṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ .. 29..

tasminmuhūrte ca punarbabhūvāṅguṣṭhasaṃmitaḥ .
abhipatyāśu tadvaktraṃ nirgato.ahaṃ tataḥ kṣaṇāt .. 30..

abravītsurasā devī svena rūpeṇa māṃ punaḥ .
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham .. 31..

samānaya ca vaidehīṃ rāghaveṇa mahātmanā .
sukhī bhava mahābāho prītāsmi tava vānara .. 32..

tato.ahaṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ .
tato.antarikṣaṃ vipulaṃ pluto.ahaṃ garuḍo yathā .. 33..

chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana .
so.ahaṃ vigatavegastu diśo daśa vilokayan .
na kiṃ cittatra paśyāmi yena me.apahṛtā gatiḥ .. 34..

tato me buddhirutpannā kiṃ nāma gamane mama .
īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate .. 35..

adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā .
tato.adrākṣamahaṃ bhīmāṃ rākṣasīṃ salile śayām .. 36..

prahasya ca mahānādamukto.ahaṃ bhīmayā tayā .
avasthitamasambhrāntamidaṃ vākyamaśobhanam .. 37..

kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ .
bhakṣaḥ prīṇaya me dehaṃ ciramāhāravarjitam .. 38..

bāḍhamityeva tāṃ vāṇīṃ pratyagṛhṇāmahaṃ tataḥ .
āsya pramāṇādadhikaṃ tasyāḥ kāyamapūrayam .. 39..

tasyāścāsyaṃ mahadbhīmaṃ vardhate mama bhakṣaṇe .
na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam .. 40..

tato.ahaṃ vipulaṃ rūpaṃ saṅkṣipya nimiṣāntarāt .
tasyā hṛdayamādāya prapatāmi nabhastalam .. 41..

sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi .
mayā parvatasaṅkāśā nikṛttahṛdayā satī .. 42..

śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha .
rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā .. 43..

tāṃ hatvā punarevāhaṃ kṛtyamātyayikaṃ smaran .
gatvā ca mahadadhvānaṃ paśyāmi nagamaṇḍitam .
dakṣiṇaṃ tīramudadherlaṅkā yatra ca sā purī .. 44..

astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm .
praviṣṭo.ahamavijñāto rakṣobhirbhīmavikramaiḥ .. 45..

tatrāhaṃ sarvarātraṃ tu vicinvañjanakātmajām .
rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām .. 46..

tataḥ sītāmapaśyaṃstu rāvaṇasya niveśane .
śokasāgaramāsādya na pāramupalakṣaye .. 47..

śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam .
kāñcanena vikṛṣṭena gṛhopavanamuttamam .. 48..

sa prākāramavaplutya paśyāmi bahupādapam .. 49..

aśokavanikāmadhye śiṃśapāpādapo mahān .
tamāruhya ca paśyāmi kāñcanaṃ kadalī vanam .. 50..

adūrācchiṃśapāvṛkṣātpaśyāmi vanavarṇinīm .
śyāmāṃ kamalapatrākṣīmupavāsakṛśānanām .. 51..

rākṣasībhirvirūpābhiḥ krūrābhirabhisaṃvṛtām .
māṃsaśoṇitabhakṣyābhirvyāghrībhirhariṇīṃ yathā .. 52..

tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīmaninditām .
tatraiva śiṃśapāvṛkṣe paśyannahamavasthitaḥ .. 53..

tato halahalāśabdaṃ kāñcīnūpuramiśritam .
śṛṇomyadhikagambhīraṃ rāvaṇasya niveśane .. 54..

tato.ahaṃ paramodvignaḥ svarūpaṃ pratyasaṃharam .
ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ .. 55..

tato rāvaṇadārāśca rāvaṇaśca mahābalaḥ .
taṃ deśaṃ samanuprāptā yatra sītābhavatsthitā .. 56..

taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram .
saṅkucyorū stanau pīnau bāhubhyāṃ parirabhya ca .. 57..

tāmuvāca daśagrīvaḥ sītāṃ paramaduḥkhitām .
avākṣirāḥ prapatito bahu manyasva mām iti .. 58..

yadi cettvaṃ tu māṃ darpānnābhinandasi garvite .
dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava .. 59..

etacchrutvā vacastasya rāvaṇasya durātmanaḥ .
uvāca paramakruddhā sītā vacanamuttamam .. 60..

rākṣasādhama rāmasya bhāryāmamitatejasaḥ .
ikṣvākukulanāthasya snuṣāṃ daśarathasya ca .
avācyaṃ vadato jihvā kathaṃ na patitā tava .. 61..

kiṃsvidvīryaṃ tavānārya yo māṃ bharturasaṃnidhau .
apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā .. 62..

na tvaṃ rāmasya sadṛśo dāsye.apyasyā na yujyase .
yajñīyaḥ satyavākcaiva raṇaślāghī ca rāghavaḥ .. 63..

jānakyā paruṣaṃ vākyamevamukto daśānanaḥ .
jajvāla sahasā kopāccitāstha iva pāvakaḥ .. 64..

vivṛtya nayane krūre muṣṭimudyamya dakṣiṇam .
maithilīṃ hantumārabdhaḥ strībhirhāhākṛtaṃ tadā .. 65..

strīṇāṃ madhyātsamutpatya tasya bhāryā durātmanaḥ .
varā mandodarī nāma tayā sa pratiṣedhitaḥ .. 66..

uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ .
sītayā tava kiṃ kāryaṃ mahendrasamavikrama .
mayā saha ramasvādya madviśiṣṭā na jānakī .. 67..

devagandharvakanyābhiryakṣakanyābhireva ca .
sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi .. 68..

tatastābhiḥ sametābhirnārībhiḥ sa mahābalaḥ .
utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ .. 69..

yāte tasmindaśagrīve rākṣasyo vikṛtānanāḥ .
sītāṃ nirbhartsayāmāsurvākyaiḥ krūraiḥ sudāruṇaiḥ .. 70..

tṛṇavadbhāṣitaṃ tāsāṃ gaṇayāmāsa jānakī .
tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam .. 71..

vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ .
rāvaṇāya śaśaṃsustāḥ sītāvyavasitaṃ mahat .. 72..

tatastāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ .
parikṣipya samantāttāṃ nidrāvaśamupāgatāḥ .. 73..

tāsu caiva prasuptāsu sītā bhartṛhite ratā .
vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā .. 74..

tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām .
cintayāmāsa viśrānto na ca me nirvṛtaṃ manaḥ .. 75..

sambhāṣaṇārthe ca mayā jānakyāścintito vidhiḥ .
ikṣvākukulavaṃśastu tato mama puraskṛtaḥ .. 76..

śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām .
pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā .. 77..

kastvaṃ kena kathaṃ ceha prāpto vānarapuṅgava .
kā ca rāmeṇa te prītistanme śaṃsitumarhasi .. 78..

tasyāstadvacanaṃ śrutvā ahamapyabruvaṃ vacaḥ .
devi rāmasya bhartuste sahāyo bhīmavikramaḥ .
sugrīvo nāma vikrānto vānarendo mahābalaḥ .. 79..

tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantamihāgatam .
bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā .. 80..

idaṃ ca puruṣavyāghraḥ śrīmāndāśarathiḥ svayam .
aṅgulīyamabhijñānamadāttubhyaṃ yaśasvini .. 81..

tadicchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham .
rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kimuttaram .. 82..

etacchrutvā viditvā ca sītā janakanandinī .
āha rāvaṇamutsādya rāghavo māṃ nayatviti .. 83..

praṇamya śirasā devīmahamāryāmaninditām .
rāghavasya manohlādamabhijñānamayāciṣam .. 84..

evamuktā varārohā maṇipravaramuttamam .
prāyacchatparamodvignā vācā māṃ sandideśa ha .. 85..

tatastasyai praṇamyāhaṃ rājaputryai samāhitaḥ .
pradakṣiṇaṃ parikrāmamihābhyudgatamānasaḥ .. 86..

uttaraṃ punarevāha niścitya manasā tadā .
hanūmanmama vṛttāntaṃ vaktumarhasi rāghave .. 87..

yathā śrutvaiva nacirāttāvubhau rāmalakṣmaṇau .
sugrīvasahitau vīrāvupeyātāṃ tathā kuru .. 88..

yadyanyathā bhavedetaddvau māsau jīvitaṃ mama .
na māṃ drakṣyati kākutstho mriye sāhamanāthavat .. 89..

tacchrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata .
uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣamanantaram .. 90..

tato.avardhata me kāyastadā parvatasaṃnibhaḥ .
yuddhakāṅkṣī vanaṃ tacca vināśayitumārabhe .. 91..

tadbhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam .
pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ .. 92..

māṃ ca dṛṣṭvā vane tasminsamāgamya tatastataḥ .
tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire .. 93..

rājanvanamidaṃ durgaṃ tava bhagnaṃ durātmanā .
vānareṇa hyavijñāya tava vīryaṃ mahābala .. 94..

durbuddhestasya rājendra tava vipriyakāriṇaḥ .
vadhamājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet .. 95..

tacchrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ .
rākṣasāḥ kiṅkarā nāma rāvaṇasya mano.anugāḥ .. 96..

teṣāmaśītisāhasraṃ śūlamudgarapāṇinām .
mayā tasminvanoddeśe parigheṇa niṣūditam .. 97..

teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ .
nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire .. 98..

tato me buddhirutpannā caityaprāsādamākramam .. 99..

tatrasthānrākṣasānhatvā śataṃ stambhena vai punaḥ .
lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā .. 100..

tataḥ prahastasya sutaṃ jambumālinamādiśat .. 101..

tamahaṃ balasampannaṃ rākṣasaṃ raṇakovidam .
parigheṇātighoreṇa sūdayāmi sahānugam .. 102..

tacchrutvā rākṣasendrastu mantriputrānmahābalān .
padātibalasampannānpreṣayāmāsa rāvaṇaḥ .
parigheṇaiva tānsarvānnayāmi yamasādanam .. 103..

mantriputrānhatāñśrutvā samare laghuvikramān .
pañcasenāgragāñśūrānpreṣayāmāsa rāvaṇaḥ .
tānahaṃ saha sainyānvai sarvānevābhyasūdayam .. 104..

tataḥ punardaśagrīvaḥ putramakṣaṃ mahābalam .
bahubhī rākasaiḥ sārdhaṃ preṣayāmāsa saṃyuge .. 105..

taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam .
sahasā khaṃ samutkrāntaṃ pādayośca gṛhītavān .
carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam .. 106..

tamakṣamāgataṃ bhagnaṃ niśamya sa daśānanaḥ .
tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam .
vyādideśa susaṅkruddho balinaṃ yuddhadurmadam .. 107..

tasyāpyahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṅgavam .
naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣamupāgamam .. 108..

mahatā hi mahābāhuḥ pratyayena mahābalaḥ .
preṣito rāvaṇenaiṣa saha vīrairmadotkaṭaiḥ .. 109..

brāhmeṇāstreṇa sa tu māṃ prabadhnāccātivegataḥ .
rajjūbhirabhibadhnanti tato māṃ tatra rākṣasāḥ .. 110..

rāvaṇasya samīpaṃ ca gṛhītvā māmupānayan .
dṛṣṭvā sambhāṣitaścāhaṃ rāvaṇena durātmanā .. 111..

pṛṣṭaśca laṅkāgamanaṃ rākṣasānāṃ ca tadvadham .
tatsarvaṃ ca mayā tatra sītārthamiti jalpitam .. 112..

asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho .
mārutasyaurasaḥ putro vānaro hanumānaham .. 113..

rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim .
so.ahaṃ dautyena rāmasya tvatsamīpamihāgataḥ .. 114..

śṛṇu cāpi samādeśaṃ yadahaṃ prabravīmi te .
rākṣaseśa harīśastvāṃ vākyamāha samāhitam .
dharmārthakāmasahitaṃ hitaṃ pathyamivāśanam .. 115..

vasato ṛṣyamūke me parvate vipuladrume .
rāghavo raṇavikrānto mitratvaṃ samupāgataḥ .. 116..

tena me kathitaṃ rājanbhāryā me rakṣasā hṛtā .
tatra sāhāyyahetorme samayaṃ kartumarhasi .. 117..

vālinā hṛtarājyena sugrīveṇa saha prabhuḥ .
cakre.agnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ .. 118..

tena vālinamutsādya śareṇaikena saṃyuge .
vānarāṇāṃ mahārājaḥ kṛtaḥ samplavatāṃ prabhuḥ .. 119..

tasya sāhāyyamasmābhiḥ kāryaṃ sarvātmanā tviha .
tena prasthāpitastubhyaṃ samīpamiha dharmataḥ .. 120..

kṣipramānīyatāṃ sītā dīyatāṃ rāghavasya ca .
yāvanna harayo vīrā vidhamanti balaṃ tava .. 121..

vānarāṇāṃ prabhavo hi na kena viditaḥ purā .
devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ .. 122..

iti vānararājastvāmāhetyabhihito mayā .
māmaikṣata tato ruṣṭaścakṣuṣā pradahanniva .. 123..

tena vadhyo.ahamājñapto rakṣasā raudrakarmaṇā .. 124..

tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ .
tena rākṣasarājo.asau yācito mama kāraṇāt .. 125..

dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa .
dūtena veditavyaṃ ca yathārthaṃ hitavādinā .. 126..

sumahatyaparādhe.api dūtasyātulavikramaḥ .
virūpakaraṇaṃ dṛṣṭaṃ na vadho.astīha śāstrataḥ .. 127..

vibhīṣaṇenaivamukto rāvaṇaḥ sandideśa tān .
rākṣasānetadevādya lāṅgūlaṃ dahyatām iti .. 128..

tatastasya vacaḥ śrutvā mama pucchaṃ samantataḥ .
veṣṭitaṃ śaṇavalkaiśca paṭaiḥ kārpāsakaistathā .. 129..

rākṣasāḥ siddhasaṃnāhāstataste caṇḍavikramāḥ .
tadādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ .. 130..

baddhasya bahubhiḥ pāśairyantritasya ca rākṣasaiḥ .
na me pīḍā bhavetkā ciddidṛkṣornagarīṃ divā .. 131..

tataste rākṣasāḥ śūrā baddhaṃ māmagnisaṃvṛtam .
aghoṣayanrājamārge nagaradvāramāgatāḥ .. 132..

tato.ahaṃ sumahadrūpaṃ saṅkṣipya punarātmanaḥ .
vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ .. 133..

āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam .
tatastannagaradvāraṃ vegenāplutavānaham .. 134..

pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām .
dahāmyahamasambhrānto yugāntāgniriva prajāḥ .. 135..

dagdhvā laṅkāṃ punaścaiva śaṅkā mām abhyavartata .
dahatā ca mayā laṅkāṃ daghdā sītā na saṃśayaḥ .. 136..

athāhaṃ vācamaśrauṣaṃ cāraṇānāṃ śubhākṣarām .
jānakī na ca dagdheti vismayodantabhāṣiṇām .. 137..

tato me buddhirutpannā śrutvā tāmadbhutāṃ giram .
punardṛṣṭā ca vaidehī visṛṣṭaśca tayā punaḥ .. 138..

rāghavasya prabhāvena bhavatāṃ caiva tejasā .
sugrīvasya ca kāryārthaṃ mayā sarvamanuṣṭhitam .. 139..

etatsarvaṃ mayā tatra yathāvadupapāditam .
atra yanna kṛtaṃ śeṣaṃ tatsarvaṃ kriyatām iti .. 140..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).