.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 57

etadākhyānaṃ tatsarvaṃ hanūmānmārutātmajaḥ .
bhūyaḥ samupacakrāma vacanaṃ vaktumuttaram .. 1..

saphalo rāghavodyogaḥ sugrīvasya ca sambhramaḥ .
śīlamāsādya sītāyā mama ca plavanaṃ mahat .. 2..

āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ .
tapasā dhārayellokānkruddhā vā nirdahedapi .. 3..

sarvathātipravṛddho.asau rāvaṇo rākṣasādhipaḥ .
yasya tāṃ spṛśato gātraṃ tapasā na vināśitam .. 4..

na tadagniśikhā kuryātsaṃspṛṣṭā pāṇinā satī .
janakasyātmajā kuryādutkrodhakaluṣīkṛtā .. 5..

aśokavanikāmadhye rāvaṇasya durātmanaḥ .
adhastācchiṃśapāvṛkṣe sādhvī karuṇamāsthitā .. 6..

rākṣasībhiḥ parivṛtā śokasantāpakarśitā .
meghalekhāparivṛtā candralekheva niṣprabhā .. 7..

acintayantī vaidehī rāvaṇaṃ baladarpitam .
pativratā ca suśroṇī avaṣṭabdhā ca jānakī .. 8..

anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā .
ananyacittā rāme ca paulomīva purandare .. 9..

tadekavāsaḥsaṃvītā rajodhvastā tathaiva ca .
śokasantāpadīnāṅgī sītā bhartṛhite ratā .. 10..

sā mayā rākṣasī madhye tarjyamānā muhurmuhuḥ .
rākṣasībhirvirūpābhirdṛṣṭā hi pramadā vane .. 11..

ekaveṇīdharā dīnā bhartṛcintāparāyaṇā .
adhaḥśayyā vivarṇāṅgī padminīva himāgame .. 12..

rāvaṇādvinivṛttārthā martavyakṛtaniścayā .
kathaṃ cinmṛgaśāvākṣī viśvāsamupapāditā .. 13..

tataḥ sambhāṣitā caiva sarvamarthaṃ ca darśitā .
rāmasugrīvasakhyaṃ ca śrutvā prītimupāgatā .. 14..

niyataḥ samudācāro bhaktirbhartari cottamā .. 15..

yanna hanti daśagrīvaṃ sa mahātmā daśānanaḥ .
nimittamātraṃ rāmastu vadhe tasya bhaviṣyati .. 16..

evamāste mahābhāgā sītā śokaparāyaṇā .
yadatra pratikartavyaṃ tatsarvamupapādyatām .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).