.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 58

tasya tadvacanaṃ śrutvā vālisūnurabhāṣata .
jāmbavatpramukhānsarvānanujñāpya mahākapīn .. 1..

asminnevaṅgate kārye bhavatāṃ ca nivedite .
nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau .. 2..

ahameko.api paryāptaḥ sarākṣasagaṇāṃ purīm .
tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam .. 3..

kiṃ punaḥ sahito vīrairbalavadbhiḥ kṛtātmabhiḥ .
kṛtāstraiḥ plavagaiḥ śaktairbhavadbhirvijayaiṣibhiḥ .. 4..

ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram .
saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi .. 5..

brāhmamaindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā .
yadi śakrajito.astrāṇi durnirīkṣyāṇi saṃyuge .
tānyahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān .. 6..

bhavatāmabhyanujñāto vikramo me ruṇaddhi tam .. 7..

mayātulā visṛṣṭā hi śailavṛṣṭirnirantarā .
devānapi raṇe hanyātkiṃ punastānniśācarān .. 8..

sāgaro.apyatiyādvelāṃ mandaraḥ pracaledapi .
na jāmbavantaṃ samare kampayedarivāhinī .. 9..

sarvarākṣasasaṅghānāṃ rākṣasā ye ca pūrvakāḥ .
alameko vināśāya vīro vāyusutaḥ kapiḥ .. 10..

panasasyoruvegena nīlasya ca mahātmanaḥ .
mandaro.apyavaśīryeta kiṃ punaryudhi rākṣasāḥ .. 11..

sadevāsurayuddheṣu gandharvoragapakṣiṣu .
maindasya pratiyoddhāraṃ śaṃsata dvividasya vā .. 12..

aśviputrau mahāvegāvetau plavagasattamau .
pitāmahavarotsekātparamaṃ darpamāsthitau .. 13..

aśvinormānanārthaṃ hi sarvalokapitāmahaḥ .
sarvāvadhyatvamatulamanayordattavānpurā .. 14..

varotsekena mattau ca pramathya mahatīṃ camūm .
surāṇāmamṛtaṃ vīrau pītavantau plavaṅgamau .. 15..

etāveva hi saṅkruddhau savājirathakuñjarām .
laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ .. 16..

ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṅgamāḥ .
samīpaṃ gantumasmābhī rāghavasya mahātmanaḥ .. 17..

dṛṣṭā devī na cānītā iti tatra nivedanam .
ayuktamiva paśyāmi bhavadbhiḥ khyātavikramaiḥ .. 18..

na hi vaḥ plavate kaścinnāpi kaścitparākrame .
tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ .. 19..

teṣvevaṃ hatavīreṣu rākṣaseṣu hanūmatā .
kimanyadatra kartavyaṃ gṛhītvā yāma jānakīm .. 20..

tamevaṃ kṛtasaṅkalpaṃ jāmbavānharisattamaḥ .
uvāca paramaprīto vākyamarthavadarthavit .. 21..

na tāvadeṣā matirakṣamā no
yathā bhavānpaśyati rājaputra .
yathā tu rāmasya matirniviṣṭā
tathā bhavānpaśyatu kāryasiddhim .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).