.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 59

tato jāmbavato vākyamagṛhṇanta vanaukasaḥ .
aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ .. 1..

prītimantastataḥ sarve vāyuputrapuraḥsarāḥ .
mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ .. 2..

merumandarasaṅkāśā mattā iva mahāgajāḥ .
chādayanta ivākāśaṃ mahākāyā mahābalāḥ .. 3..

sabhājyamānaṃ bhūtaistamātmavantaṃ mahābalam .
hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ .. 4..

rāghave cārthanirvṛttiṃ bhartuśca paramaṃ yaśaḥ .
samādhāya samṛddhārthāḥ karmasiddhibhirunnatāḥ .. 5..

priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ .
sarve rāmapratīkāre niścitārthā manasvinaḥ .. 6..

plavamānāḥ khamāplutya tataste kānanaukṣakaḥ .
nandanopamamāsedurvanaṃ drumalatāyutam .. 7..

yattanmadhuvanaṃ nāma sugrīvasyābhirakṣitam .
adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam .. 8..

yadrakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ .
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ .. 9..

te tadvanamupāgamya babhūvuḥ paramotkaṭāḥ .
vānarā vānarendrasya manaḥkāntatamaṃ mahat .. 10..

tataste vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat .
kumāramabhyayācanta madhūni madhupiṅgalāḥ .. 11..

tataḥ kumārastānvṛddhāñjāmbavatpramukhānkapīn .
anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe .. 12..

tataścānumatāḥ sarve samprahṛṣṭā vanaukasaḥ .
muditāśca tataste ca pranṛtyanti tatastataḥ .. 13..

gāyanti ke citpraṇamanti ke cin
nṛtyanti ke citprahasanti ke cit .
patanti ke cidvicaranti ke cit
plavanti ke citpralapanti ke cit .. 14..

parasparaṃ ke cidupāśrayante
parasparaṃ ke cidatibruvante .
drumāddrumaṃ ke cidabhiplavante
kṣitau nagāgrānnipatanti ke cit .. 15..

mahītalātke cidudīrṇavegā
mahādrumāgrāṇyabhisampatante .
gāyantamanyaḥ prahasannupaiti
hasantamanyaḥ prahasannupaiti .. 16..

rudantamanyaḥ prarudannupaiti
nudantamanyaḥ praṇudannupaiti .
samākulaṃ tatkapisainyamāsīn
madhuprapānotkaṭa sattvaceṣṭam .
na cātra kaścinna babhūva matto
na cātra kaścinna babhūva tṛpto .. 17..

tato vanaṃ tatparibhakṣyamāṇaṃ
drumāṃśca vidhvaṃsitapatrapuṣpān .
samīkṣya kopāddadhivaktranāmā
nivārayāmāsa kapiḥ kapīṃstān .. 18..

sa taiḥ pravṛddhaiḥ paribhartsyamāno
vanasya goptā harivīravṛddhaḥ .
cakāra bhūyo matimugratejā
vanasya rakṣāṃ prati vānarebhyaḥ .. 19..

uvāca kāṃścitparuṣāṇi dhṛṣṭam
asaktamanyāṃśca talairjaghāna .
sametya kaiścitkalahaṃ cakāra
tathaiva sāmnopajagāma kāṃś cit .. 20..

sa tairmadāccāprativārya vegair
balācca tenāprativāryamāṇaiḥ .
pradharṣitastyaktabhayaiḥ sametya
prakṛṣyate cāpyanavekṣya doṣam .. 21..

nakhaistudanto daśanairdaśantas
talaiśca pādaiśca samāpnuvantaḥ .
madātkapiṃ taṃ kapayaḥ samagrā
mahāvanaṃ nirviṣayaṃ ca cakruḥ .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).