.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 6

sa veśmajālaṃ balavāndadarśa
vyāsaktavaidūryasuvarṇajālam .
yathā mahatprāvṛṣi meghajālaṃ
vidyutpinaddhaṃ savihaṅgajālam .. 1..

niveśanānāṃ vividhāśca śālāḥ
pradhānaśaṅkhāyudhacāpaśālāḥ .
manoharāścāpi punarviśālā
dadarśa veśmādriṣu candraśālāḥ .. 2..

gṛhāṇi nānāvasurājitāni
devāsuraiścāpi supūjitāni .
sarvaiśca doṣaiḥ parivarjitāni
kapirdadarśa svabalārjitāni .. 3..

tāni prayatnābhisamāhitāni
mayena sākṣādiva nirmitāni .
mahītale sarvaguṇottarāṇi
dadarśa laṅkādhipatergṛhāṇi .. 4..

tato dadarśocchritamegharūpaṃ
manoharaṃ kāñcanacārurūpam .
rakṣo.adhipasyātmabalānurūpaṃ
gṛhottamaṃ hyapratirūparūpam .. 5..

mahītale svargamiva prakīrṇaṃ
śriyā jvalantaṃ bahuratnakīrṇam .
nānātarūṇāṃ kusumāvakīrṇaṃ
girerivāgraṃ rajasāvakīrṇam .. 6..

nārīpravekairiva dīpyamānaṃ
taḍidbhirambhodavadarcyamānam .
haṃsapravekairiva vāhyamānaṃ
śriyā yutaṃ khe sukṛtāṃ vimānam .. 7..

yathā nagāgraṃ bahudhātucitraṃ
yathā nabhaś ca grahacandracitram .
dadarśa yuktīkṛtameghacitraṃ
vimānaratnaṃ bahuratnacitram .. 8..

mahī kṛtā parvatarājipūrṇā
śailāḥ kṛtā vṛkṣavitānapūrṇāḥ .
vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ
puṣpaṃ kṛtaṃ kesarapatrapūrṇam .. 9..

kṛtāni veśmāni ca pāṇḍurāṇi
tathā supuṣpā api puṣkariṇyaḥ .
punaśca padmāni sakesarāṇi
dhanyāni citrāṇi tathā vanāni .. 10..

puṣpāhvayaṃ nāma virājamānaṃ
ratnaprabhābhiśca vivardhamānam .
veśmottamānāmapi coccamānaṃ
mahākapistatra mahāvimānam .. 11..

kṛtāśca vaidūryamayā vihaṅgā
rūpyapravālaiśca tathā vihaṅgāḥ .
citrāśca nānāvasubhirbhujaṅgā
jātyānurūpāsturagāḥ śubhāṅgāḥ .. 12..

pravālajāmbūnadapuṣpapakṣāḥ
salīlamāvarjitajihmapakṣāḥ .
kāmasya sākṣādiva bhānti pakṣāḥ
kṛtā vihaṅgāḥ sumukhāḥ supakṣāḥ .. 13..

niyujyamānāśca gajāḥ suhastāḥ
sakesarāścotpalapatrahastāḥ .
babhūva devī ca kṛtā suhastā
lakṣmīstathā padmini padmahastā .. 14..

itīva tadgṛhamabhigamya śobhanaṃ
savismayo nagamiva cāruśobhanam .
punaśca tatparamasugandhi sundaraṃ
himātyaye nagamiva cārukandaram .. 15..

tataḥ sa tāṃ kapirabhipatya pūjitāṃ
caranpurīṃ daśamukhabāhupālitām .
adṛśya tāṃ janakasutāṃ supūjitāṃ
suduḥkhitāṃ patiguṇaveganirjitām .. 16..

tatastadā bahuvidhabhāvitātmanaḥ
kṛtātmano janakasutāṃ suvartmanaḥ .
apaśyato.abhavadatiduḥkhitaṃ manaḥ
sucakṣuṣaḥ pravicarato mahātmanaḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).