.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 60

tānuvāca hariśreṣṭho hanūmānvānararṣabhaḥ .
avyagramanaso yūyaṃ madhu sevata vānarāḥ .. 1..

śrutvā hanumato vākyaṃ harīṇāṃ pravaro.aṅgadaḥ .
pratyuvāca prasannātmā pibantu harayo madhu .. 2..

avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā .
akāryamapi kartavyaṃ kimaṅga punarīdṛśam .. 3..

andagasya mukhācchrutvā vacanaṃ vānararṣabhāḥ .
sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan .. 4..

pūjayitvāṅgadaṃ sarve vānarā vānararṣabham .
jagmurmadhuvanaṃ yatra nadīvega iva drutam .. 5..

te prahṛṣṭā madhuvanaṃ pālānākramya vīryataḥ .
atisargācca paṭavo dṛṣṭvā śrutvā ca maithilīm .. 6..

utpatya ca tataḥ sarve vanapālānsamāgatāḥ .
tāḍayanti sma śataśaḥ saktānmadhuvane tadā .. 7..

madhūni droṇamātrāṇi bahubhiḥ parigṛhya te .
ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare .. 8..

ke citpītvāpavidhyanti madhūni madhupiṅgalāḥ .
madhūcciṣṭena ke cicca jaghnuranyonyamutkaṭāḥ .. 9..

apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ .
atyarthaṃ ca madaglānāḥ parṇānyāstīrya śerate .. 10..

unmattabhūtāḥ plavagā madhumattāśca hṛṣṭavat .
kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare .. 11..

ke citkṣveḍānprakurvanti ke citkūjanti hṛṣṭavat .
harayo madhunā mattāḥ ke citsuptā mahītale .. 12..

ye.apyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu .
te.api tairvānarairbhīmaiḥ pratiṣiddhā diśo gatāḥ .. 13..

jānubhiśca prakṛṣṭāśca devamārgaṃ ca darśitāḥ .
abruvanparamodvignā gatvā dadhimukhaṃ vacaḥ .. 14..

hanūmatā dattavarairhataṃ madhuvanaṃ balāt .
vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ .. 15..

tato dadhimukhaḥ kruddho vanapastatra vānaraḥ .
hataṃ madhuvanaṃ śrutvā sāntvayāmāsa tānharīn .. 16..

etāgacchata gacchāmo vānarānatidarpitān .
balenāvārayiṣyāmo madhu bhakṣayato vayam .. 17..

śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ .
punarvīrā madhuvanaṃ tenaiva sahitā yayuḥ .. 18..

madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum .
samabhyadhāvadvegenā te ca sarve plavaṅgamāḥ .. 19..

te śilāḥ pādapāṃścāpi pāṣāṇāṃścāpi vānarāḥ .
gṛhītvābhyāgamankruddhā yatra te kapikuñjarāḥ .. 20..

te svāmivacanaṃ vīrā hṛdayeṣvavasajya tat .
tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ .. 21..

vṛkṣasthāṃśca talasthāṃśca vānarānbaladarpitān .
abhyakrāmanta te vīrāḥ pālāstatra sahasraśaḥ .. 22..

atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṅgavāḥ .
abhyadhāvanta vegena hanūmatpramukhāstadā .. 23..

taṃ savṛkṣaṃ mahābāhumāpatantaṃ mahābalam .
āryakaṃ prāharattatra bāhubhyāṃ kupito.aṅgadaḥ .. 24..

madāndhaśa na vedainamāryako.ayaṃ mameti saḥ .
athainaṃ niṣpipeṣāśu vegavadvasudhātale .. 25..

sa bhagnabāhurvimukho vihvalaḥ śoṇitokṣitaḥ .
mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ .. 26..

sa kathaṃ cidvimuktastairvānarairvānararṣabhaḥ .
uvācaikāntamāgamya bhṛtyāṃstānsamupāgatān .. 27..

ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ .
sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati .. 28..

sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva .
amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān .. 29..

iṣṭaṃ madhuvanaṃ hyetatsugrīvasya mahātmanaḥ .
pitṛpaitāmahaṃ divyaṃ devairapi durāsadam .. 30..

sa vānarānimānsarvānmadhulubdhāngatāyuṣaḥ .
ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān .. 31..

vadhyā hyete durātmāno nṛpājñā paribhāvinaḥ .
amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati .. 32..

evamuktvā dadhimukho vanapālānmahābalaḥ .
jagāma sahasotpatya vanapālaiḥ samanvitaḥ .. 33..

nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ .
sahasrāṃśusuto dhīmānsugrīvo yatra vānaraḥ .. 34..

rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvameva ca .
samapratiṣṭhāṃ jagatīmākāśānnipapāta ha .. 35..

sa nipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ .
harirdadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ .. 36..

sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim .
sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).