.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 61

tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ .
dṛṣṭvaivodvignahṛdayo vākyametaduvāca ha .. 1..

uttiṣṭhottiṣṭha kasmāttvaṃ pādayoḥ patito mama .
abhayaṃ te bhavedvīra satyamevābhidhīyatām .. 2..

sa tu viśvāsitastena sugrīveṇa mahātmanā .
utthāya ca mahāprājño vākyaṃ dadhimukho.abravīt .. 3..

naivarkṣarajasā rājanna tvayā nāpi vālinā .
vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tattu vānaraiḥ .. 4..

ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ .
madhūnyacintayitvemānbhakṣayanti pibanti ca .. 5..

śiṣṭamatrāpavidhyanti bhakṣayanti tathāpare .
nivāryamāṇāste sarve bhruvau vai darśayanti hi .. 6..

ime hi saṃrabdhatarāstathā taiḥ sampradharṣitāḥ .
vārayanto vanāttasmātkruddhairvānarapuṅgavaiḥ .. 7..

tatastairbahubhirvīrairvānarairvānararṣabhāḥ .
saṃraktanayanaiḥ krodhāddharayaḥ sampracālitāḥ .. 8..

pāṇibhirnihatāḥ ke citke cijjānubhirāhatāḥ .
prakṛṣṭāśca yathākāmaṃ devamārgaṃ ca darśitāḥ .. 9..

evamete hatāḥ śūrāstvayi tiṣṭhati bhartari .
kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate .. 10..

evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham .
apṛcchattaṃ mahāprājño lakṣmaṇaḥ paravīrahā .. 11..

kimayaṃ vānaro rājanvanapaḥ pratyupasthitaḥ .
kaṃ cārthamabhinirdiśya duḥkhito vākyamabravīt .. 12..

evamuktastu sugrīvo lakṣmaṇena mahātmanā .
lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ .. 13..

ārya lakṣmaṇa samprāha vīro dadhimukhaḥ kapiḥ .
aṅgadapramukhairvīrairbhakṣitaṃ madhuvānaraiḥ .. 14..

naiṣāmakṛtakṛtyānāmīdṛśaḥ syādupakramaḥ .
vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ .. 15..

dṛṣṭā devī na sandeho na cānyena hanūmatā .
na hyanyaḥ sādhane hetuḥ karmaṇo.asya hanūmataḥ .. 16..

kāryasiddhirhanumati matiśca haripuṅgava .
vyavasāyaśca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam .. 17..

jāmbavānyatra netā syādaṅgadasya baleśvaraḥ .
hanūmāṃścāpyadhiṣṭhātā na tasya gatiranyathā .. 18..

aṅgadapramukhairvīrairhataṃ madhuvanaṃ kila .
vicintya dakṣiṇāmāśāmāgatairharipuṅgavaiḥ .. 19..

āgataiśca praviṣṭaṃ tadyathā madhuvanaṃ hi taiḥ .
dharṣitaṃ ca vanaṃ kṛtsnamupayuktaṃ ca vānaraiḥ .
vāritāḥ sahitāḥ pālāstathā jānubhirāhatāḥ .. 20..

etadarthamayaṃ prāpto vaktuṃ madhuravāgiha .
nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ .. 21..

dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ .
abhigamya yathā sarve pibanti madhu vānarāḥ .. 22..

na cāpyadṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha .
vanaṃ dātta varaṃ divyaṃ dharṣayeyurvanaukasaḥ .. 23..

tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ .
śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāccyutām .. 24..

prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaśca mahāyaśāḥ .
śrutvā dadhimukhasyedaṃ sugrīvastu prahṛṣya ca .
vanapālaṃ punarvākyaṃ sugrīvaḥ pratyabhāṣata .. 25..

prīto.asmi saumya yadbhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ .
marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām .. 26..

icchāmi śīghraṃ hanumatpradhānān
śākhāmṛgāṃstānmṛgarājadarpān .
draṣṭuṃ kṛtārthānsaha rāghavābhyāṃ
śrotuṃ ca sītādhigame prayatnam .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).