.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 62

sugrīveṇaivamuktastu hṛṣṭo dadhimukhaḥ kapiḥ .
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat .. 1..

sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau .
vānaraiḥ sahitaiḥ śūrairdivamevotpapāta ha .. 2..

sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ .
nipatya gaganādbhūmau tadvanaṃ praviveśa ha .. 3..

sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān .
vimadānuddhatānsarvānmehamānānmadhūdakam .. 4..

sa tānupāgamadvīro baddhvā karapuṭāñjalim .
uvāca vacanaṃ ślakṣṇamidaṃ hṛṣṭavadaṅgadam .. 5..

saumya roṣo na kartavyo yadebhirabhivāritaḥ .
ajñānādrakṣibhiḥ krodhādbhavantaḥ pratiṣedhitāḥ .. 6..

yuvarājastvamīśaśca vanasyāsya mahābala .
maurkhyātpūrvaṃ kṛto doṣastadbhavānkṣantumarhati .. 7..

yathaiva hi pitā te.abhūtpūrvaṃ harigaṇeśvaraḥ .
tathā tvamapi sugrīvo nānyastu harisattama .. 8..

ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha .
ihopayānaṃ sarveṣāmeteṣāṃ vanacāriṇām .. 9..

sa tvadāgamanaṃ śrutvā sahaibhirhariyūthapaiḥ .
prahṛṣṭo na tu ruṣṭo.asau vanaṃ śrutvā pradharṣitam .. 10..

prahṛṣṭo māṃ pitṛvyaste sugrīvo vānareśvaraḥ .
śīghraṃ preṣaya sarvāṃstāniti hovāca pārthivaḥ .. 11..

śrutvā dadhimukhasyaitadvacanaṃ ślakṣṇamaṅgadaḥ .
abravīttānhariśreṣṭho vākyaṃ vākyaviśāradaḥ .. 12..

śaṅke śruto.ayaṃ vṛttānto rāmeṇa hariyūthapāḥ .
tatkṣamaṃ neha naḥ sthātuṃ kṛte kārye parantapāḥ .. 13..

pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ .
kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ .. 14..

sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ .
tathāsmi kartā kartavye bhavadbhiḥ paravānaham .. 15..

nājñāpayitumīśo.ahaṃ yuvarājo.asmi yadyapi .
ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā .. 16..

bruvataścāṅgadaścaivaṃ śrutvā vacanamavyayam .
prahṛṣṭamanaso vākyamidamūcurvanaukasaḥ .. 17..

evaṃ vakṣyati ko rājanprabhuḥ sanvānararṣabha .
aiśvaryamadamatto hi sarvo.ahamiti manyate .. 18..

tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit .
saṃnatirhi tavākhyāti bhaviṣyacchubhabhāgyatām .. 19..

sarve vayamapi prāptāstatra gantuṃ kṛtakṣaṇāḥ .
sa yatra harivīrāṇāṃ sugrīvaḥ patiravyayaḥ .. 20..

tvayā hyanuktairharibhirnaiva śakyaṃ padātpadam .
kva cidgantuṃ hariśreṣṭha brūmaḥ satyamidaṃ tu te .. 21..

evaṃ tu vadatāṃ teṣāmaṅgadaḥ pratyabhāṣata .
bāḍhaṃ gacchāma ityuktvā utpapāta mahītalāt .. 22..

utpatantamanūtpetuḥ sarve te hariyūthapāḥ .
kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ .. 23..

te.ambaraṃ sahasotpatya vegavantaḥ plavaṅgamāḥ .
vinadanto mahānādaṃ ghanā vāteritā yathā .. 24..

aṅgade hyananuprāpte sugrīvo vānarādhipaḥ .
uvāca śokopahataṃ rāmaṃ kamalalocanam .. 25..

samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ .
nāgantumiha śakyaṃ tairatīte samaye hi naḥ .. 26..

na matsakāśamāgacchetkṛtye hi vinipātite .
yuvarājo mahābāhuḥ plavatāṃ pravaro.aṅgadaḥ .. 27..

yadyapyakṛtakṛtyānāmīdṛśaḥ syādupakramaḥ .
bhavettu dīnavadano bhrāntaviplutamānasaḥ .. 28..

pitṛpaitāmahaṃ caitatpūrvakairabhirakṣitam .
na me madhuvanaṃ hanyādahṛṣṭaḥ plavageśvaraḥ .. 29..

kausalyā suprajā rāma samāśvasihi suvrata .
dṛṣṭā devī na sandeho na cānyena hanūmatā .
na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet .. 30..

hanūmati hi siddhiśca matiś ca matisattama .
vyavasāyaśca vīryaṃ ca sūrye teja iva dhruvam .. 31..

jāmbavānyatra netā syādaṅgadaśca baleśvaraḥ .
hanūmāṃścāpyadhiṣṭhātā na tasya gatiranyathā .. 32..

mā bhūścintā samāyuktaḥ sampratyamitavikrama .. 33..

tataḥ kila kilā śabdaṃ śuśrāvāsannamambare .
hanūmatkarmadṛptānāṃ nardatāṃ kānanaukasām .
kiṣkindhāmupayātānāṃ siddhiṃ kathayatām iva .. 34..

tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ .
āyatāñcitalāṅgūlaḥ so.abhavaddhṛṣṭamānasaḥ .. 35..

ājagmuste.api harayo rāmadarśanakāṅkṣiṇaḥ .
aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram .. 36..

te.aṅgadapramukhā vīrāḥ prahṛṣṭāśca mudānvitāḥ .
nipeturharirājasya samīpe rāghavasya ca .. 37..

hanūmāṃśca mahābahuḥ praṇamya śirasā tataḥ .
niyatāmakṣatāṃ devīṃ rāghavāya nyavedayat .. 38..

niścitārthaṃ tatastasminsugrīvaṃ pavanātmaje .
lakṣmaṇaḥ prītimānprītaṃ bahumānādavaikṣata .. 39..

prītyā ca ramamāṇo.atha rāghavaḥ paravīrahā .
bahu mānena mahatā hanūmantamavaikṣata .. 40..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).