.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 63

tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam .
praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam .. 1..

yuvarājaṃ puraskṛtya sugrīvamabhivādya ca .
pravṛttamatha sītāyāḥ pravaktumupacakramuḥ .. 2..

rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam .
rāme samanurāgaṃ ca yaścāpi samayaḥ kṛtaḥ .. 3..

etadākhyānti te sarve harayo rāma saṃnidhau .
vaidehīmakṣatāṃ śrutvā rāmastūttaramabravīt .. 4..

kva sītā vartate devī kathaṃ ca mayi vartate .
etanme sarvamākhyāta vaidehīṃ prati vānarāḥ .. 5..

rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau .
codayanti hanūmantaṃ sītāvṛttāntakovidam .. 6..

śrutvā tu vacanaṃ teṣāṃ hanūmānmārutātmajaḥ .
uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā .. 7..

samudraṃ laṅghayitvāhaṃ śatayojanamāyatam .
agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā .. 8..

tatra laṅketi nagarī rāvaṇasya durātmanaḥ .
dakṣiṇasya samudrasya tīre vasati dakṣiṇe .. 9..

tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī .
saṃnyasya tvayi jīvantī rāmā rāma manoratham .. 10..

dṛṣṭā me rākṣasī madhye tarjyamānā muhurmuhuḥ .
rākṣasībhirvirūpābhī rakṣitā pramadāvane .. 11..

duḥkhamāpadyate devī tavāduḥkhocitā satī .
rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā .. 12..

ekaveṇīdharā dīnā tvayi cintāparāyaṇā .
adhaḥśayyā vivarṇāṅgī padminīva himāgame .. 13..

rāvaṇādvinivṛttārthā martavyakṛtaniścayā .
devī kathaṃ citkākutstha tvanmanā mārgitā mayā .. 14..

ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha .
sa mayā naraśārdūla viśvāsamupapāditā .. 15..

tataḥ sambhāṣitā devī sarvamarthaṃ ca darśitā .
rāmasugrīvasakhyaṃ ca śrutvā prītimupāgatā .. 16..

niyataḥ samudācāro bhaktiścāsyāstathā tvayi .
evaṃ mayā mahābhāgā dṛṣṭā janakanandinī .
ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha .. 17..

abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike .
citrakūṭe mahāprājña vāyasaṃ prati rāghava .. 18..

vijñāpyaśca nara vyāghro rāmo vāyusuta tvayā .
akhileneha yaddṛṣṭamiti māmāha jānakī .. 19..

idaṃ cāsmai pradātavyaṃ yatnātsuparirakṣitam .
bruvatā vacanānyevaṃ sugrīvasyopaśṛṇvataḥ .. 20..

eṣa cūḍāmaṇiḥ śrīmānmayā te yatnarakṣitaḥ .
manaḥśilāyāstikalastaṃ smarasveti cābravīt .. 21..

eṣa niryātitaḥ śrīmānmayā te vārisambhavaḥ .
etaṃ dṛṣṭvā pramodiṣye vyasane tvāmivānagha .. 22..

jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja .
ūrdhvaṃ māsānna jīveyaṃ rakṣasāṃ vaśamāgatā .. 23..

iti māmabravītsītā kṛśāṅgī dharma cāriṇī .
rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā .. 24..

etadeva mayākhyātaṃ sarvaṃ rāghava yadyathā .
sarvathā sāgarajale santāraḥ pravidhīyatām .. 25..

tau jātāśvāsau rājaputrau viditvā
taccābhijñānaṃ rāghavāya pradāya .
devyā cākhyātaṃ sarvamevānupūrvyād
vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).