.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 64

evamukto hanumatā rāmo daśarathātmajaḥ .
taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ .. 1..

taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ .
netrābhyāmaśrupūrṇābhyāṃ sugrīvamidamabravīt .. 2..

yathaiva dhenuḥ sravati snehādvatsasya vatsalā .
tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt .. 3..

maṇiratnamidaṃ dattaṃ vaidehyāḥ śvaśureṇa me .
vadhūkāle yathā baddhamadhikaṃ mūrdhni śobhate .. 4..

ayaṃ hi jalasambhūto maṇiḥ pravarapūjitaḥ .
yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā .. 5..

imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam .
adyāsmyavagataḥ saumya vaidehasya tathā vibhoḥ .. 6..

ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ .
adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye .. 7..

kimāha sītā vaidehī brūhi saumya punaḥ punaḥ .
parāsumiva toyena siñcantī vākyavāriṇā .. 8..

itastu kiṃ duḥkhataraṃ yadimaṃ vārisambhavam .
maṇiṃ paśyāmi saumitre vaidehīmāgataṃ vinā .. 9..

ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati .
kṣaṇaṃ saumya na jīveyaṃ vinā tāmasitekṣaṇām .. 10..

naya māmapi taṃ deśaṃ yatra dṛṣṭā mama priyā .
na tiṣṭheyaṃ kṣaṇamapi pravṛttimupalabhya ca .. 11..

kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā .
bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām .. 12..

śāradastimironmukho nūnaṃ candra ivāmbudaiḥ .
āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ .. 13..

kimāha sītā hanumaṃstattvataḥ kathayasva me .
etena khalu jīviṣye bheṣajenāturo yathā .. 14..

madhurā madhurālāpā kimāha mama bhāminī .
madvihīnā varārohā hanumankathayasva me .
duḥkhādduḥkhataraṃ prāpya kathaṃ jīvati jānakī .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).