.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 65

evamuktastu hanumānrāghaveṇa mahātmanā .
sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave .. 1..

idamuktavatī devī jānakī puruṣarṣabha .
pūrvavṛttamabhijñānaṃ citrakūṭe yathā tatham .. 2..

sukhasuptā tvayā sārdhaṃ jānakī pūrvamutthitā .
vāyasaḥ sahasotpatya virarāda stanāntare .. 3..

paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja .
punaśca kila pakṣī sa devyā janayati vyathām .. 4..

tataḥ punarupāgamya virarāda bhṛśaṃ kila .
tatastvaṃ bodhitastasyāḥ śoṇitena samukṣitaḥ .. 5..

vāyasena ca tenaiva satataṃ bādhyamānayā .
bodhitaḥ kila devyāstvaṃ sukhasuptaḥ parantapa .. 6..

tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare .
āśīviṣa iva kruddho niḥśvasannabhyabhāṣathāḥ .. 7..

nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram .
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā .. 8..

nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ .
nakhaiḥ sarudhiraistīkṣṇairmāmevābhimukhaṃ sthitam .. 9..

sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ .
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ .. 10..

tatastasminmahābāho kopasaṃvartitekṣaṇaḥ .
vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara .. 11..

sa darbhaṃ saṃstarādgṛhya brahmāstreṇa nyayojayaḥ .
sa dīpta iva kālāgnirjajvālābhimukhaḥ khagam .. 12..

sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati .
tatastu vāyasaṃ dīptaḥ sa darbho.anujagāma ha .. 13..

sa pitrā ca parityaktaḥ suraiḥ sarvairmaharṣibhiḥ .
trī.Nllokānsamparikramya trātāraṃ nādhigacchati .. 14..

taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam .
vadhārhamapi kākutstha kṛpayā paripālayaḥ .. 15..

moghamastraṃ na śakyaṃ tu kartumityeva rāghava .
tatastasyākṣikākasya hinasti sma sa dakṣiṇam .. 16..

rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca .
visṛṣṭastu tadā kākaḥ pratipede khamālayam .. 17..

evamastravidāṃ śreṣṭhaḥ sattvavāñśīlavānapi .
kimarthamastraṃ rakṣaḥsu na yojayasi rāghava .. 18..

na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ .
tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum .. 19..

tava vīryavataḥ kaccinmayi yadyasti sambhramaḥ .
kṣipraṃ suniśitairbāṇairhanyatāṃ yudhi rāvaṇaḥ .. 20..

bhrāturādeśamādāya lakṣmaṇo vā parantapaḥ .
sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ .. 21..

śaktau tau puruṣavyāghrau vāyvagnisamatejasau .
surāṇāmapi durdharṣau kimarthaṃ māmupekṣataḥ .. 22..

mamaiva duṣkṛtaṃ kiṃ cinmahadasti na saṃśayaḥ .
samarthau sahitau yanmāṃ nāpekṣete parantapau .. 23..

vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam .
punarapyahamāryāṃ tāmidaṃ vacanamabruvam .. 24..

tvacchokavimukho rāmo devi satyena te śape .
rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate .. 25..

kathaṃ cidbhavatī dṛṣṭā na kālaḥ pariśocitum .
imaṃ muhūrtaṃ duḥkhānāmantaṃ drakṣyasi bhāmini .. 26..

tāvubhau naraśārdūlau rājaputrāvarindamau .
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ .. 27..

hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam .
rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam .. 28..

yattu rāmo vijānīyādabhijñānamanindite .
prītisañjananaṃ tasya pradātuṃ tattvamarhasi .. 29..

sābhivīkṣya diśaḥ sarvā veṇyudgrathanamuttamam .
muktvā vastrāddadau mahyaṃ maṇimetaṃ mahābala .. 30..

pratigṛhya maṇiṃ divyaṃ tava heto raghūttama .
śirasā sampraṇamyaināmahamāgamane tvare .. 31..

gamane ca kṛtotsāhamavekṣya varavarṇinī .
vivardhamānaṃ ca hi māmuvāca janakātmajā .
aśrupūrṇamukhī dīnā bāṣpasandigdhabhāṣiṇī .. 32..

hanumansiṃhasaṅkāśau tāvubhau rāmalakṣmaṇau .
sugrīvaṃ ca sahāmātyaṃ sarvānbrūyā anāmayam .. 33..

yathā ca sa mahābāhurmāṃ tārayati rāghavaḥ .
asmādduḥkhāmbusaṃrodhāttatsamādhātumarhasi .. 34..

imaṃ ca tīvraṃ mama śokavegaṃ
rakṣobhirebhiḥ paribhartsanaṃ ca .
brūyāstu rāmasya gataḥ samīpaṃ
śivaśca te.adhvāstu haripravīra .. 35..

etattavāryā nṛparājasiṃha
sītā vacaḥ prāha viṣādapūrvam .
etacca buddhvā gaditaṃ mayā tvaṃ
śraddhatsva sītāṃ kuśalāṃ samagrām .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).