.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 66

athāhamuttaraṃ devyā punaruktaḥ sasambhramam .
tava snehānnaravyāghra sauhāryādanumānya ca .. 1..

evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā .
yathā māmāpnuyācchīghraṃ hatvā rāvaṇamāhave .. 2..

yadi vā manyase vīra vasaikāhamarindama .
kasmiṃścitsaṃvṛte deśe viśrāntaḥ śvo gamiṣyasi .. 3..

mama cāpyalpabhāgyāyāḥ sāmnidhyāttava vānara .
asya śokavipākasya muhūrtaṃ syādvimokṣaṇam .. 4..

gate hi tvayi vikrānte punarāgamanāya vai .
prāṇānāmapi sandeho mama syānnātra saṃśayaḥ .. 5..

tavādarśanajaḥ śoko bhūyo māṃ paritāpayet .
duḥkhādduḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm .. 6..

ayaṃ tu vīrasandehastiṣṭhatīva mamāgrataḥ .
sumahāṃstvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ .. 7..

kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim .
tāni haryṛkṣasainyāni tau vā naravarātmajau .. 8..

trayāṇāmeva bhūtānāṃ sāgarasyāsya laṅghane .
śaktiḥ syādvainateyasya vāyorvā tava vānagha .. 9..

tadasminkāryaniyoge vīraivaṃ duratikrame .
kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara .. 10..

kāmamasya tvamevaikaḥ kāryasya parisādhane .
paryāptaḥ paravīraghna yaśasyaste balodayaḥ .. 11..

balaiḥ samagrairyadi māṃ hatvā rāvaṇamāhave .
vijayī svāṃ purīṃ rāmo nayettatsyādyaśaskaram .. 12..

yathāhaṃ tasya vīrasya vanādupadhinā hṛtā .
rakṣasā tadbhayādeva tathā nārhati rāghavaḥ .. 13..

balaistu saṅkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ .
māṃ nayedyadi kākutsthastattasya sadṛśaṃ bhavet .. 14..

tadyathā tasya vikrāntamanurūpaṃ mahātmanaḥ .
bhavatyāhavaśūrasya tathā tvamupapādaya .. 15..

tadarthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam .
niśamyāhaṃ tataḥ śeṣaṃ vākyamuttaramabruvam .. 16..

devi haryṛkṣasainyānāmīśvaraḥ plavatāṃ varaḥ .
sugrīvaḥ sattvasampannastavārthe kṛtaniścayaḥ .. 17..

tasya vikramasampannāḥ sattvavanto mahābalāḥ .
manaḥsaṅkalpasampātā nideśe harayaḥ sthitāḥ .. 18..

yeṣāṃ nopari nādhastānna tiryaksajjate gatiḥ .
na ca karmasu sīdanti mahatsvamitatejasaḥ .. 19..

asakṛttairmahābhāgairvānarairbalasaṃyutaiḥ .
pradakṣiṇīkṛtā bhūmirvāyumārgānusāribhiḥ .. 20..

madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ .
mattaḥ pratyavaraḥ kaścinnāsti sugrīvasaṃnidhau .. 21..

ahaṃ tāvadiha prāptaḥ kiṃ punaste mahābalāḥ .
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ .. 22..

tadalaṃ paritāpena devi manyurvyapaitu te .
ekotpātena te laṅkāmeṣyanti hariyūthapāḥ .. 23..

mama pṛṣṭhagatau tau ca candrasūryāvivoditau .
tvatsakāśaṃ mahābhāge nṛsiṃhāvāgamiṣyataḥ .. 24..

arighnaṃ siṃhasaṅkāśaṃ kṣipraṃ drakṣyasi rāghavam .
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāramupasthitam .. 25..

nakhadaṃṣṭrāyudhānvīrānsiṃhaśārdūlavikramān .
vānarānvānarendrābhānkṣipraṃ drakṣyasi saṅgatān .. 26..

śailāmbudannikāśānāṃ laṅkāmalayasānuṣu .
nardatāṃ kapimukhyānāmacirācchoṣyase svanam .. 27..

nivṛttavanavāsaṃ ca tvayā sārdhamarindamam .
abhiṣiktamayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam .. 28..

tato mayā vāgbhiradīnabhāṣiṇī
śivābhiriṣṭābhirabhiprasāditā .
jagāma śāntiṃ mama maithilātmajā
tavāpi śokena tathābhipīḍitā .. 29..






This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).