.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 7

tasyālayavariṣṭhasya madhye vipulamāyatam .
dadarśa bhavanaśreṣṭhaṃ hanūmānmārutātmajaḥ .. 1..

ardhayojanavistīrṇamāyataṃ yojanaṃ hi tat .
bhavanaṃ rākṣasendrasya bahuprāsādasaṅkulam .. 2..

mārgamāṇastu vaidehīṃ sītāmāyatalocanām .
sarvataḥ paricakrāma hanūmānarisūdanaḥ .. 3..

caturviṣāṇairdviradaistriviṣāṇaistathaiva ca .
parikṣiptamasambādhaṃ rakṣyamāṇamudāyudhaiḥ .. 4..

rākṣasībhiśca patnībhī rāvaṇasya niveśanam .
āhṛtābhiśca vikramya rājakanyābhirāvṛtam .. 5..

tannakramakarākīrṇaṃ timiṅgilajhaṣākulam .
vāyuvegasamādhūtaṃ pannagairiva sāgaram .. 6..

yā hi vaiśvaraṇe lakṣmīryā cendre harivāhane .
sā rāvaṇagṛhe sarvā nityamevānapāyinī .. 7..

yā ca rājñaḥ kuberasya yamasya varuṇasya ca .
tādṛśī tadviśiṣṭā vā ṛddhī rakṣo gṛheṣviha .. 8..

tasya harmyasya madhyasthaṃ veśma cānyatsunirmitam .
bahuniryūha saṅkīrṇaṃ dadarśa pavanātmajaḥ .. 9..

brahmaṇo.arthe kṛtaṃ divyaṃ divi yadviśvakarmaṇā .
vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam .. 10..

pareṇa tapasā lebhe yatkuberaḥ pitāmahāt .
kuberamojasā jitvā lebhe tadrākṣaseśvaraḥ .. 11..

īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ .
sukṛtairācitaṃ stambhaiḥ pradīptamiva ca śriyā .. 12..

merumandarasaṅkāśairullikhadbhirivāmbaram .
kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṅkṛtam .. 13..

jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā .
hemasopānasaṃyuktaṃ cārupravaravedikam .. 14..

jālavātāyanairyuktaṃ kāñcanaiḥ sthāṭikairapi .
indranīlamahānīlamaṇipravaravedikam .
vimānaṃ puṣpakaṃ divyamāruroha mahākapiḥ .. 15..

tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasambhavam .
divyaṃ saṃmūrchitaṃ jighranrūpavantamivānilam .. 16..

sa gandhastaṃ mahāsattvaṃ bandhurbandhumivottamam .
ita ehītyuvāceva tatra yatra sa rāvaṇaḥ .. 17..

tatastāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām .
rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam .. 18..

maṇisopānavikṛtāṃ hemajālavirājitām .
sphāṭikairāvṛtatalāṃ dantāntaritarūpikām .. 19..

muktābhiśca pravālaiśca rūpyacāmīkarairapi .
vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām .. 20..

samairṛjubhiratyuccaiḥ samantātsuvibhūṣitaiḥ .
stambhaiḥ pakṣairivātyuccairdivaṃ samprasthitām iva .. 21..

mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā .
pṛthivīmiva vistīrṇāṃ sarāṣṭragṛhamālinīm .. 22..

nāditāṃ mattavihagairdivyagandhādhivāsitām .
parārdhyāstaraṇopetāṃ rakṣo.adhipaniṣevitām .. 23..

dhūmrāmagarudhūpena vimalāṃ haṃsapāṇḍurām .
citrāṃ puṣpopahāreṇa kalmāṣīmiva suprabhām .. 24..

manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm .
tāṃ śokanāśinīṃ divyāṃ śriyaḥ sañjananīm iva .. 25..

indriyāṇīndriyārthaistu pañca pañcabhiruttamaiḥ .
tarpayāmāsa māteva tadā rāvaṇapālitā .. 26..

svargo.ayaṃ devaloko.ayamindrasyeyaṃ purī bhavet .
siddhirveyaṃ parā hi syādityamanyata mārutiḥ .. 27..

pradhyāyata ivāpaśyatpradīpāṃstatra kāñcanān .
dhūrtāniva mahādhūrtairdevanena parājitān .. 28..

dīpānāṃ ca prakāśena tejasā rāvaṇasya ca .
arcirbhirbhūṣaṇānāṃ ca pradīptetyabhyamanyata .. 29..

tato.apaśyatkuthāsīnaṃ nānāvarṇāmbarasrajam .
sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam .. 30..

parivṛtte.ardharātre tu pānanidrāvaśaṃ gatam .
krīḍitvoparataṃ rātrau suṣvāpa balavattadā .. 31..

tatprasuptaṃ viruruce niḥśabdāntarabhūṣaṇam .
niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat .. 32..

tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ .
apaśyatpadmagandhīni vadanāni suyoṣitām .. 33..

prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye .
punaḥsaṃvṛtapatrāṇi rātrāviva babhustadā .. 34..

imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ .
ambujānīva phullāni prārthayanti punaḥ punaḥ .. 35..

iti vāmanyata śrīmānupapattyā mahākapiḥ .
mene hi guṇatastāni samāni salilodbhavaiḥ .. 36..

sā tasya śuśubhe śālā tābhiḥ strībhirvirājitā .
śāradīva prasannā dyaustārābhirabhiśobhitā .. 37..

sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ .
yathā hyuḍupatiḥ śrīmāṃstārābhirabhisaṃvṛtaḥ .. 38..

yāścyavante.ambarāttārāḥ puṇyaśeṣasamāvṛtāḥ .
imāstāḥ saṅgatāḥ kṛtsnā iti mene haristadā .. 39..

tārāṇāmiva suvyaktaṃ mahatīnāṃ śubhārciṣām .
prabhāvarṇaprasādāśca virejustatra yoṣitām .. 40..

vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ .
pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ .. 41..

vyāvṛttatilakāḥ kāścitkāścidudbhrāntanūpurāḥ .
pārśve galitahārāśca kāścitparamayoṣitaḥ .. 42..

mukhā hāravṛtāścānyāḥ kāścitprasrastavāsasaḥ .
vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ .. 43..

sukuṇḍaladharāścānyā vicchinnamṛditasrajaḥ .
gajendramṛditāḥ phullā latā iva mahāvane .. 44..

candrāṃśukiraṇābhāśca hārāḥ kāsāṃ cidutkaṭāḥ .
haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām .. 45..

aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ .
hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan .. 46..

haṃsakāraṇḍavākīrṇāścakravākopaśobhitāḥ .
āpagā iva tā rejurjaghanaiḥ pulinairiva .. 47..

kiṅkiṇījālasaṅkāśāstā hemavipulāmbujāḥ .
bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ .. 48..

mṛduṣvaṅgeṣu kāsāṃ citkucāgreṣu ca saṃsthitāḥ .
babhūvurbhūṣaṇānīva śubhā bhūṣaṇarājayaḥ .. 49..

aṃśukāntāśca kāsāṃ cinmukhamārutakampitāḥ .
uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ .. 50..

tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ .
nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire .. 51..

vavalguścātra kāsāṃ citkuṇḍalāni śubhārciṣām .
mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām .. 52..

śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ .
tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā .. 53..

rāvaṇānanaśaṅkāśca kāścidrāvaṇayoṣitaḥ .
mukhāni sma sapatnīnāmupājighranpunaḥ punaḥ .. 54..

atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ .
asvatantrāḥ sapatnīnāṃ priyamevācaraṃstadā .. 55..

bāhūnupanidhāyānyāḥ pārihārya vibhūṣitāḥ .
aṃśukāni ca ramyāṇi pramadāstatra śiśyire .. 56..

anyā vakṣasi cānyasyāstasyāḥ kā citpunarbhujam .
aparā tvaṅkamanyasyāstasyāścāpyaparā bhujau .. 57..

ūrupārśvakaṭīpṛṣṭhamanyonyasya samāśritāḥ .
parasparaniviṣṭāṅgyo madasnehavaśānugāḥ .. 58..

anyonyasyāṅgasaṃsparśātprīyamāṇāḥ sumadhyamāḥ .
ekīkṛtabhujāḥ sarvāḥ suṣupustatra yoṣitaḥ .. 59..

anyonyabhujasūtreṇa strīmālāgrathitā hi sā .
māleva grathitā sūtre śuśubhe mattaṣaṭpadā .. 60..

latānāṃ mādhave māsi phullānāṃ vāyusevanāt .
anyonyamālāgrathitaṃ saṃsaktakusumoccayam .. 61..

vyativeṣṭitasuskanthamanyonyabhramarākulam .
āsīdvanamivoddhūtaṃ strīvanaṃ rāvaṇasya tat .. 62..

uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā .
vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām .. 63..

rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ .
jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva .. 64..

rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ .
rakṣasāṃ cābhavankanyāstasya kāmavaśaṃ gatāḥ .. 65..

na tatra kā citpramadā prasahya
vīryopapannena guṇena labdhā .
na cānyakāmāpi na cānyapūrvā
vinā varārhāṃ janakātmajāṃ tu .. 66..

na cākulīnā na ca hīnarūpā
nādakṣiṇā nānupacāra yuktā .
bhāryābhavattasya na hīnasattvā
na cāpi kāntasya na kāmanīyā .. 67..

babhūva buddhistu harīśvarasya
yadīdṛśī rāghavadharmapatnī .
imā yathā rākṣasarājabhāryāḥ
sujātamasyeti hi sādhubuddheḥ .. 68..

punaśca so.acintayadārtarūpo
dhruvaṃ viśiṣṭā guṇato hi sītā .
athāyamasyāṃ kṛtavānmahātmā
laṅkeśvaraḥ kaṣṭamanāryakarma .. 69..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).