.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 8

tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam .
avekṣamāṇo hanumāndadarśa śayanāsanam .. 1..

tasya caikatame deśe so.agryamālyavibhūṣitam .
dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham .. 2..

bālavyajanahastābhirvījyamānaṃ samantataḥ .
gandhaiśca vividhairjuṣṭaṃ varadhūpena dhūpitam .. 3..

paramāstaraṇāstīrṇamāvikājinasaṃvṛtam .
dāmabhirvaramālyānāṃ samantādupaśobhitam .. 4..

tasmiñjīmūtasaṅkāśaṃ pradīptottamakuṇḍalam .
lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ .. 5..

lohitenānuliptāṅgaṃ candanena sugandhinā .
sandhyāraktamivākāśe toyadaṃ sataḍidguṇam .. 6..

vṛtamābharaṇairdivyaiḥ surūpaṃ kāmarūpiṇam .
savṛkṣavanagulmāḍhyaṃ prasuptamiva mandaram .. 7..

krīḍitvoparataṃ rātrau varābharaṇabhūṣitam .
priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham .. 8..

pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ .
bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam .. 9..

niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ .
āsādya paramodvignaḥ so.apāsarpatsubhītavat .. 10..

athārohaṇamāsādya vedikāntaramāśritaḥ .
suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ .. 11..

śuśubhe rākṣasendrasya svapataḥ śayanottamam .
gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat .. 12..

kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ .
vikṣiptau rākṣasendrasya bhujāvindradhvajopamau .. 13..

airāvataviṣāṇāgrairāpīḍitakṛtavraṇau .
vajrollikhitapīnāṃsau viṣṇucakraparikṣitau .. 14..

pīnau samasujātāṃsau saṅgatau balasaṃyutau .
sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau .. 15..

saṃhatau parighākārau vṛttau karikaropamau .
vikṣiptau śayane śubhre pañcaśīrṣāvivoragau .. 16..

śaśakṣatajakalpena suśītena sugandhinā .
candanena parārdhyena svanuliptau svalaṅkṛtau .. 17..

uttamastrīvimṛditau gandhottamaniṣevitau .
yakṣapannagagandharvadevadānavarāviṇau .. 18..

dadarśa sa kapistasya bāhū śayanasaṃsthitau .
mandarasyāntare suptau mahārhī ruṣitāviva .. 19..

tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ .
śuśubhe.acalasaṅkāśaḥ śṛṅgābhyāmiva mandaraḥ .. 20..

cūtapuṃnāgasurabhirbakulottamasaṃyutaḥ .
mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ .. 21..

tasya rākṣasasiṃhasya niścakrāma mukhānmahān .
śayānasya viniḥśvāsaḥ pūrayanniva tadgṛham .. 22..

muktāmaṇivicitreṇa kāñcanena virājatā .
mukuṭenāpavṛttena kuṇḍalojjvalitānanam .. 23..

raktacandanadigdhena tathā hāreṇa śobhitā .
pīnāyataviśālena vakṣasābhivirājitam .. 24..

pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam .
mahārheṇa susaṃvītaṃ pītenottamavāsasā .. 25..

māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat .
gāṅge mahati toyānte prasutamiva kuñjaram .. 26..

caturbhiḥ kāñcanairdīpairdīpyamānaiścaturdiśam .
prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇairiva .. 27..

pādamūlagatāścāpi dadarśa sumahātmanaḥ .
patnīḥ sa priyabhāryasya tasya rakṣaḥpatergṛhe .. 28..

śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ .
amlānamālyābharaṇā dadarśa hariyūthapaḥ .. 29..

nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ .
varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ .. 30..

vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām .
dadarśa tāpanīyāni kuṇḍalānyaṅgadāni ca .. 31..

tāsāṃ candropamairvaktraiḥ śubhairlalitakuṇḍalaiḥ .
virarāja vimānaṃ tannabhastārāgaṇairiva .. 32..

madavyāyāmakhinnāstā rākṣasendrasya yoṣitaḥ .
teṣu teṣvavakāśeṣu prasuptāstanumadhyamāḥ .. 33..

kā cidvīṇāṃ pariṣvajya prasuptā samprakāśate .
mahānadīprakīrṇeva nalinī potamāśritā .. 34..

anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā .
prasuptā bhāminī bhāti bālaputreva vatsalā .. 35..

paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī .
cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī .. 36..

kā cidaṃśaṃ pariṣvajya suptā kamalalocanā .
nidrāvaśamanuprāptā sahakānteva bhāminī .. 37..

anyā kanakasaṅkāśairmṛdupīnairmanoramaiḥ .
mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā .. 38..

bhujapārśvāntarasthena kakṣageṇa kṛśodarī .
paṇavena sahānindyā suptā madakṛtaśramā .. 39..

ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā .
prasuptā taruṇaṃ vatsamupagūhyeva bhāminī .. 40..

kā cidāḍambaraṃ nārī bhujasambhogapīḍitam .
kṛtvā kamalapatrākṣī prasuptā madamohitā .. 41..

kalaśīmapaviddhyānyā prasuptā bhāti bhāminī .
vasante puṣpaśabalā māleva parimārjitā .. 42..

pāṇibhyāṃ ca kucau kā citsuvarṇakalaśopamau .
upagūhyābalā suptā nidrābalaparājitā .. 43..

anyā kamalapatrākṣī pūrṇendusadṛśānanā .
anyāmāliṅgya suśroṇī prasuptā madavihvalā .. 44..

ātodyāni vicitrāṇi pariṣvajya varastriyaḥ .
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukāniva .. 45..

tāsāmekāntavinyaste śayānāṃ śayane śubhe .
dadarśa rūpasampannāmaparāṃ sa kapiḥ striyam .. 46..

muktāmaṇisamāyuktairbhūṣaṇaiḥ suvibhūṣitām .
vibhūṣayantīmiva ca svaśriyā bhavanottamam .. 47..

gaurīṃ kanakavarṇābhāmiṣṭāmantaḥpureśvarīm .
kapirmandodarīṃ tatra śayānāṃ cārurūpiṇīm .. 48..

sa tāṃ dṛṣṭvā mahābāhurbhūṣitāṃ mārutātmajaḥ .
tarkayāmāsa sīteti rūpayauvanasampadā .
harṣeṇa mahatā yukto nananda hariyūthapaḥ .. 49..

āśpoṭayāmāsa cucumba pucchaṃ
nananda cikrīḍa jagau jagāma .
stambhānarohannipapāta bhūmau
nidarśayansvāṃ prakṛtiṃ kapīnām .. 50..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).