.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 9

avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā .
jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ .. 1..

na rāmeṇa viyuktā sā svaptumarhati bhāminī .
na bhoktuṃ nāpyalaṅkartuṃ na pānamupasevitum .. 2..

nānyaṃ naramupasthātuṃ surāṇāmapi ceśvaram .
na hi rāmasamaḥ kaścidvidyate tridaśeṣvapi .
anyeyamiti niścitya pānabhūmau cacāra saḥ .. 3..

krīḍitenāparāḥ klāntā gītena ca tathā parāḥ .
nṛttena cāparāḥ klāntāḥ pānaviprahatāstathā .. 4..

murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ .
tathāstaraṇamukhyyeṣu saṃviṣṭāścāparāḥ striyaḥ .. 5..

aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ .
rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā .. 6..

deśakālābhiyuktena yuktavākyābhidhāyinā .
ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ .. 7..

tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ .
goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ .. 8..

sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam .
kareṇubhiryathāraṇyaṃ parikīrṇo mahādvipaḥ .. 9..

sarvakāmairupetāṃ ca pānabhūmiṃ mahātmanaḥ .
dadarśa kapiśārdūlastasya rakṣaḥpatergṛhe .. 10..

mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ .
tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ .. 11..

raukmeṣu ca viśaleṣu bhājaneṣvardhabhakṣitān .
dadarśa kapiśārdūla mayūrānkukkuṭāṃstathā .. 12..

varāhavārdhrāṇasakāndadhisauvarcalāyutān .
śalyānmṛgamayūrāṃśca hanūmānanvavaikṣata .. 13..

kṛkarānvividhānsiddhāṃścakorānardhabhakṣitān .
mahiṣānekaśalyāṃśca chāgāṃśca kṛtaniṣṭhitān .
lekhyamuccāvacaṃ peyaṃ bhojyāni vividhāni ca .. 14..

tathāmlalavaṇottaṃsairvividhai rāgaṣāḍavaiḥ .
hāra nūpurakeyūrairapaviddhairmahādhanaiḥ .. 15..

pānabhājanavikṣiptaiḥ phalaiś ca vividhairapi .
kṛtapuṣpopahārā bhūradhikaṃ puṣyati śriyam .. 16..

tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ .
pānabhūmirvinā vahniṃ pradīptevopalakṣyate .. 17..

bahuprakārairvividhairvarasaṃskārasaṃskṛtaiḥ .
māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak .. 18..

divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api .
śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ .
vāsacūrṇaiśca vividhairmṛṣṭāstaistaiḥ pṛthakpṛthak .. 19..

santatā śuśubhe bhūmirmālyaiśca bahusaṃsthitaiḥ .
hiraṇmayaiśca karakairbhājanaiḥ sphāṭikairapi .
jāmbūnadamayaiścānyaiḥ karakairabhisaṃvṛtā .. 20..

rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca .
pānaśreṣṭhaṃ tadā bhūri kapistatra dadarśa ha .. 21..

so.apaśyacchātakumbhāni śīdhormaṇimayāni ca .
rājatāni ca pūrṇāni bhājanāni mahākapiḥ .. 22..

kva cidardhāvaśeṣāṇi kva citpītāni sarvaśaḥ .
kva cinnaiva prapītāni pānāni sa dadarśa ha .. 23..

kva cidbhakṣyāṃśca vividhānkva citpānāni bhāgaśaḥ .
kva cidannāvaśeṣāṇi paśyanvai vicacāra ha .. 24..

kva citprabhinnaiḥ karakaiḥ kva cidāloḍitairghaṭaiḥ .
kva citsampṛktamālyāni jalāni ca phalāni ca .. 25..

śayanānyatra nārīṇāṃ śūnyāni bahudhā punaḥ .
parasparaṃ samāśliṣya kāścitsuptā varāṅganāḥ .. 26..

kā cicca vastramanyasyā apahṛtyopaguhya ca .
upagamyābalā suptā nidrābalaparājitā .. 27..

tāsāmucchvāsavātena vastraṃ mālyaṃ ca gātrajam .
nātyarthaṃ spandate citraṃ prāpya mandamivānilam .. 28..

candanasya ca śītasya śīdhormadhurasasya ca .
vividhasya ca mālyasya puṣpasya vividhasya ca .. 29..

bahudhā mārutastatra gandhaṃ vividhamudvahan .
snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ .
pravavau surabhirgandho vimāne puṣpake tadā .. 30..

śyāmāvadātāstatrānyāḥ kāścitkṛṣṇā varāṅganāḥ .
kāścitkāñcanavarṇāṅgyaḥ pramadā rākṣasālaye .. 31..

tāsāṃ nidrāvaśatvācca madanena vimūrchitam .
padminīnāṃ prasuptānāṃ rūpamāsīdyathaiva hi .. 32..

evaṃ sarvamaśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ .
dadarśa sumahātejā na dadarśa ca jānakīm .. 33..

nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ .
jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ .. 34..

paradārāvarodhasya prasuptasya nirīkṣaṇam .
idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati .. 35..

na hi me paradārāṇāṃ dṛṣṭirviṣayavartinī .
ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ .. 36..

tasya prādurabhūccintāpunaranyā manasvinaḥ .
niścitaikāntacittasya kāryaniścayadarśinī .. 37..

kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ .
na tu me manasaḥ kiṃ cidvaikṛtyamupapadyate .. 38..

mano hi hetuḥ sarveṣāmindriyāṇāṃ pravartate .
śubhāśubhāsvavasthāsu tacca me suvyavasthitam .. 39..

nānyatra hi mayā śakyā vaidehī parimārgitum .
striyo hi strīṣu dṛśyante sadā samparimārgaṇe .. 40..

yasya sattvasya yā yonistasyāṃ tatparimārgyate .
na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum .. 41..

tadidaṃ mārgitaṃ tāvacchuddhena manasā mayā .
rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī .. 42..

devagandharvakanyāśca nāgakanyāśca vīryavān .
avekṣamāṇo hanumānnaivāpaśyata jānakīm .. 43..

tāmapaśyankapistatra paśyaṃścānyā varastriyaḥ .
apakramya tadā vīraḥ pradhyātumupacakrame .. 44..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).