.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 1

prāptarājasya rāmasya rākṣasānāṃ vadhe kṛte .
ājagmurṛṣayaḥ sarve rāghavaṃ pratinanditum .. 1..

kauśiko.atha yavakrītā raubhyaś cyavana eva ca .
kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ .. 2..

svastyātreyaśca bhagavānnamuciḥ pramucustathā .
ājagmuste sahāgastyā ye śritā dakṣiṇāṃ diśam .. 3..

pṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahānṛṣiḥ .
te.apyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam .. 4..

vasiṣṭhaḥ kaśyapo.athātrirviśvāmitro.atha gautamaḥ .
jamadagnirbharadvājaste.api saptamaharṣayaḥ .. 5..

samprāpyaite mahātmāno rāghavasya niveśanam .
viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ .. 6..

pratihārastatastūrṇamagastyavacanādatha .
samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ .. 7..

sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim .
agastyaṃ kathayāmāsa samprātamṛṣibhiḥ saha .. 8..

śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān .
tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham .. 9..

dṛṣṭvā prāptānmunīṃstāṃstu pratyutthāya kṛtāñjaliḥ .
rāmo.abhivādya prayata āsanānyādideśa ha .. 10..

teṣu kāñcanacitreṣu svāstrīrṇeṣu sukheṣu ca .
yathārhamupaviṣṭāste āsaneṣvṛṣipuṅgavāḥ .. 11..

rāmeṇa kuśalaṃ pṛṣṭhāḥ saśiṣyāḥ sapurogamāḥ .
maharṣayo vedavido rāmaṃ vacanamabruvan .. 12..

kuśalaṃ no mahābāho sarvatra raghunandana .
tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam .. 13..

na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ .
sadhanustvaṃ hi lokāṃstrīnvijayethā na saṃśayaḥ .. 14..

diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān .
diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā .. 15..

diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ .
akampanaśca durdharṣo nihatāste niśācarāḥ .. 16..

yasya pramāṇādvipulaṃ pramāṇaṃ neha vidyate .
diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ .. 17..

diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddhamupāgataḥ .
devatānāmavadhyena vijayaṃ prāptavānasi .. 18..

saṅkhye tasya na kiṃ cittu rāvaṇasya parābhavaḥ .
dvandvayuddhamanuprāpto diṣṭyā te rāvaṇirhataḥ .. 19..

diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ .
muktaḥ surariporvīra prāptaśca vijayastvayā .. 20..

vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam .
avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi .. 21..

dattvā puṇyāmimāṃ vīra saumyāmabhayadakṣiṇām .
diṣṭyā vardhasi kākutstha jayenāmitrakarśana .. 22..

śrutvā tu vacanaṃ teṣāmṛṣīṇāṃ bhāvitātmanām .
vismayaṃ paramaṃ gatvā rāmaḥ prāñjalirabravīt .. 23..

bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram .
atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim .. 24..

mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ .
atikamya mahāvīryānkiṃ praśaṃsatha rāvaṇim .. 25..

kīdṛśo vai prabhāvo.asya kiṃ balaṃ kaḥ parākramaḥ .
kena vā kāraṇenaiṣa rāvaṇādatiricyate .. 26..

śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ .
yadi guhyaṃ na cedvaktuṃ śrotumicchāmi kathyatām .
kathaṃ śakro jitastena kathaṃ labdhavaraśca saḥ .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).