.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 10

athābravīddvijaṃ rāmaḥ kathaṃ te bhrātaro vane .
kīdṛśaṃ tu tadā brahmaṃstapaścerurmahāvratāḥ .. 1..

agastyastvabravīttatra rāmaṃ prayata mānasaṃ .
tāṃstāndharmavidhīṃstatra bhrātaraste samāviśan .. 2..

kumbhakarṇastadā yatto nityaṃ dharmaparāyaṇaḥ .
tatāpa graiṣmike kāle pañcasvagniṣvavasthitaḥ .. 3..

varṣe meghodakaklinno vīrāsanamasevata .
nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ .. 4..

evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ .
dharme prayatamānasya satpathe niṣṭhitasya ca .. 5..

vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ .
pañcavarṣasahasrāṇi pādenaikena tasthivān .. 6..

samāpte niyame tasya nanṛtuścāpsarogaṇāḥ .
papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ .. 7..

pañcavarṣasahasrāṇi sūryaṃ caivānvavartata .
tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ .. 8..

evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ .
daśavarṣasahasrāṇi svargasthasyeva nandane .. 9..

daśavarṣasahasraṃ tu nirāhāro daśānanaḥ .
pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ .. 10..

evaṃ varṣasahasrāṇi nava tasyāticakramuḥ .
śirāṃsi nava cāpyasya praviṣṭāni hutāśanam .. 11..

atha varṣasahasre tu daśame daśamaṃ śiraḥ .
chettukāmaḥ sa dharmātmā prāptaścātra pitāmahaḥ .. 12..

pitāmahastu suprītaḥ sārdhaṃ devairupasthitaḥ .
vatsa vatsa daśagrīva prīto.asmītyabhyabhāṣata .. 13..

śīghraṃ varaya dharmajña varo yaste.abhikāṅkṣitaḥ .
kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ .. 14..

tato.abravīddaśagrīvaḥ prahṛṣṭenāntarātmanā .
praṇamya śirasā devaṃ harṣagadgadayā girā .. 15..

bhagavanprāṇināṃ nityaṃ nānyatra maraṇādbhayam .
nāsti mṛtyusamaḥ śatruramaratvamato vṛṇe .. 16..

suparṇanāgayakṣāṇāṃ daityadānavarakṣasām .
avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam .. 17..

na hi cintā mamānyeṣu prāṇiṣvamarapūjita .
tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ .. 18..

evamuktastu dharmātmā daśagrīveṇa rakṣasā .
uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ .. 19..

bhaviṣyatyevamevaitattava rākṣasapuṅgava .
śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama .. 20..

hutāni yāni śīrṣāṇi pūrvamagnau tvayānagha .
punastāni bhaviṣyanti tathaiva tava rākṣasa .. 21..

evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ .
agnau hutāni śīrṣāṇi yāni tānyutthitāni vai .. 22..

evamuktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ .
vibhīṣaṇamathovāca vākyaṃ lokapitāmahaḥ .. 23..

vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā .
parituṣṭo.asmi dharmajña varaṃ varaya suvrata .. 24..

vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ .
vṛtaḥ sarvaguṇairnityaṃ candramā iva raśmibhiḥ .. 25..

bhagavankṛtakṛtyo.ahaṃ yanme lokaguruḥ svayam .
prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata .. 26..

yā yā me jāyate buddhiryeṣu yeṣvāśrameṣviha .
sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye .. 27..

eṣa me paramodāra varaḥ paramako mataḥ .
na hi dharmābhiraktānāṃ loke kiṃ cana durlabham .. 28..

atha prajāpatiḥ prīto vibhīṣaṇamuvāca ha .
dharmiṣṭhastvaṃ yathā vatsa tathā caitadbhaviṣyati .. 29..

yasmādrākṣasayonau te jātasyāmitrakarṣaṇa .
nādharme jāyate buddhiramaratvaṃ dadāmi te .. 30..

kumbhakarṇāya tu varaṃ prayacchantamarindama .
prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo.abruvan .. 31..

na tāvatkumbhakarṇāya pradātavyo varastvayā .
jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ .. 32..

nandane.apsarasaḥ sapta mahendrānucarā daśa .
anena bhakṣitā brahmanṛṣayo mānuṣāstathā .. 33..

varavyājena moho.asmai dīyatām amitaprabha .
lokānāṃ svasti caiva syādbhavedasya ca saṃnatiḥ .. 34..

evamuktaḥ surairbrahmācintayatpadmasambhavaḥ .
cintitā copatasthe.asya pārśvaṃ devī sarasvatī .. 35..

prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī .
iyamasmyāgatā devakiṃ kāryaṃ karavāṇyaham .. 36..

prajāpatistu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm .
vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā .. 37..

tathetyuktvā praviṣṭā sā prajāpatirathābravīt .
kumbhakarṇa mahābāho varaṃ varaya yo mataḥ .. 38..

kumbhakarṇastu tadvākyaṃ śrutvā vacanamabravīt .
svaptuṃ varṣāṇyanekāni devadeva mamepsitam .. 39..

evamastviti taṃ coktvā saha devaiḥ pitāmahaḥ .
devī sarasvatī caivamuktvā taṃ prayayau divam .. 40..

kumbhakarṇastu duṣṭātmā cintayāmāsa duḥkhitaḥ .
kīrdṛśaṃ kiṃ nvidaṃ vākyaṃ mamādya vadanāccyutam .. 41..

evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ .
śleṣmātakavanaṃ gatvā tatra te nyavasansukham .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).