.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 100

adhyardhayojanaṃ gatvā nadīṃ paścānmukhāśritām .
sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ .. 1..

atha tasminmuhūrte tu brahmā lokapitāmahaḥ .
sarvaiḥ parivṛto devairṛṣibhiśca mahātmabhiḥ .. 2..

āyayau yatra kākutsthaḥ svargāya samupasthitaḥ .
vimānaśatakoṭībhirdivyābhirabhisaṃvṛtaḥ .. 3..

papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat .. 4..

tasmiṃstūryaśatākīrṇe gandharvāpsarasaṅkule .
sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame .. 5..

tataḥ pitāmaho vāṇīmantarikṣādabhāṣata .
āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto.asi rāghava .. 6..

bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum .
vaiṣṇavīṃ tāṃ mahātejastadākāśaṃ sanātanam .. 7..

tvaṃ hi lokagatirdeva na tvāṃ ke citprajānate .
ṛte māyāṃ viśālākṣa tava pūrvaparigrahām .. 8..

tvamacintyaṃ mahadbhūtamakṣayaṃ sarvasaṅgraham .
yāmicchasi mahātejastāṃ tanuṃ praviśa svayam .. 9..

pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ .
viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ .. 10..

tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ .
sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ .. 11..

ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ .
suparṇanāgayakṣāśca daityadānavarākṣasāḥ .. 12..

sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham .
sādhu sādhviti tatsarvaṃ tridivaṃ gatakalmaṣam .. 13..

atha viṣṇurmahātejāḥ pitāmahamuvāca ha .
eṣāṃ lokāñjanaughānāṃ dātumarhasi suvrata .. 14..

ime hi sarve snehānmāmanuyātā manasvinaḥ .
bhaktā bhājayitavyāśca tyaktātmānaśca matkṛte .. 15..

tacchrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ .
lokānsāntānikānnāma yāsyantīme samāgatāḥ .. 16..

yacca tiryaggataṃ kiṃ cidrāmamevānucintayat .
prāṇāṃstyakṣyati bhaktyā vai santāne tu nivatsyati .
sarvaireva guṇairyukte brahmalokādanantare .. 17..

vānarāśca svakāṃ yonimṛkṣāścaiva tathā yayuḥ .
yebhyo viniḥsṛtā ye ye surādibhyaḥ susambhavāḥ .. 18..

ṛṣibhyo nāgayakṣebhyastāṃstāneva prapedire .
tathoktavati deveśe gopratāramupāgatāḥ .. 19..

bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ .
avagāhya jalaṃ yo yaḥ prāṇī hyāsītprahṛṣṭavat .. 20..

mānuṣaṃ dehamutsṛjya vimānaṃ so.adhyarohata .
tiryagyonigatāścāpi samprāptāḥ sarayūjalam .. 21..

divyā divyena vapuṣā devā dīptā ivābhavan .
gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca .. 22..

prāpya tattoyavikledaṃ devalokamupāgaman .
devānāṃ yasya yā yonirvānarā ṛṣka rākṣasāḥ .. 23..

tāmeva viviśuḥ sarve devānnikṣipya cāmbhasi .
tathā svargagataṃ sarvaṃ kṛtvā lokagururdivam .. 24..

jagāma tridaśaiḥ sārdhaṃ hṛṣṭairhṛṣṭo mahāmatiḥ .. 25..






This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).