.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 11

sumālī varalabdhāṃstu jñātvā tānvai niśācarān .
udatiṣṭhadbhayaṃ tyaktvā sānugaḥ sa rasātalāt .. 1..

mārīcaśca prahastaśca virūpākṣo mahodaraḥ .
udatiṣṭhansusaṃrabdhāḥ sacivāstasya rakṣasaḥ .. 2..

sumālī caiva taiḥ sarvairvṛto rākṣasapuṅgavaiḥ .
abhigamya daśagrīvaṃ pariṣvajyedamabravīt .. 3..

diṣṭyā te putrasamprāptaścintito.ayamṃ manorathaḥ .
yastvaṃ tribhuvaṇaśreṣṭhāllabdhavānvaramīdṛśam .. 4..

yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam .
tadgataṃ no mahābāho mahadviṣṇukṛtaṃ bhayam .. 5..

asakṛttena bhagnā hi parityajya svamālayam .
vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam .. 6..

asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā .
niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā .. 7..

yadi nāmātra śakyaṃ syātsāmnā dānena vānagha .
tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet .. 8..

tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ .
sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala .. 9..

athābravīddaśagrīvo mātāmahamupasthitam .
vitteśo gururasmākaṃ nārhasyevaṃ prabhāṣitum .. 10..

uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ .
prahastaḥ praśritaṃ vākyamidamāha sakāraṇam .. 11..

daśagrīva mahābāho nārhastvaṃ vaktumīdṛśam .
saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama .. 12..

aditiśca ditiś caiva bhaginyau sahite kila .
bhārye paramarūpiṇyau kaśyapasya prajāpateḥ .. 13..

aditirjanayāmāsa devāṃstribhuvaṇeśvarān .
ditistvajanayaddaityānkaśyapasyātmasambhavān .. 14..

daityānāṃ kila dharmajña pureyaṃ savanārṇavā .
saparvatā mahī vīra te.abhavanprabhaviṣṇavaḥ .. 15..

nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā .
devānāṃ vaśamānītaṃ trailokyamidamavyayam .. 16..

naitadeko bhavāneva kariṣyati viparyayam .
surairācaritaṃ pūrvaṃ kuruṣvaitadvaco mama .. 17..

evamukto daśagrīvaḥ prahastena durātmanā .
cintayitvā muhūrtaṃ vai bāḍhamityeva so.abravīt .. 18..

sa tu tenaiva harṣeṇa tasminnahani vīryavān .
vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ .. 19..

trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ .
preṣayāmāsa dautyena prahastaṃ vākyakovidam .. 20..

prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṅgavam .
vacanānmama vitteśaṃ sāmapūrvamidaṃ vacaḥ .. 21..

iyaṃ laṅkā purī rājanrākṣasānāṃ mahātmanām .
tvayā niveśitā saumya naitadyuktaṃ tavānagha .. 22..

tadbhavānyadi sāmnaitāṃ dadyādatulavikrama .
kṛtvā bhavenmama prītirdharmaścaivānupālitaḥ .. 23..

ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ .
daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat .. 24..

prahastādapi saṃśrutya devo vaiśvāraṇo vacaḥ .
pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ .. 25..

brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yanmama .
tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam .. 26..

sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco.acirāt .
kiṃ tu tāvatpratīkṣasva pituryāvannivedaya .. 27..

evamuktvā dhanādhyakṣo jagāma piturantikam .
abhivādya guruṃ prāha rāvaṇasya yadīpsitam .. 28..

eṣa tāta daśagrīvo dūtaṃ preṣitavānmama .
dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā .
mayātra yadanuṣṭheyaṃ tanmamācakṣva suvrataḥ .. 29..

brahmarṣistvevamukto.asau viśravā munipuṅgavaḥ .
uvāca dhanadaṃ vākyaṃ śṛṇu putro vaco mama .. 30..

daśagrīvo mahābāhuruktavānmama saṃnidhau .
mayā nirbhartsitaścāsīdbahudhoktaḥ sudurmatiḥ .. 31..

sa krodhena mayā coktau dhvaṃsasveti punaḥ punaḥ .
śreyo.abhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama .. 32..

varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ .
na vetti mama śāpācca prakṛtiṃ dāruṇaṃ gataḥ .. 33..

tasmādgaccha mahābāho kailāsaṃ dharaṇīdharam .
niveśaya nivāsārthaṃ tvaja laṅkāṃ sahānugaḥ .. 34..

tatra mandākinī ramyā nadīnāṃ pravarā nadī .
kāñcanaiḥ sūryasaṅkāśaiḥ paṅkajaiḥ saṃvṛtodakā .. 35..

na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā .
jānīṣe hi yathānena labdhaḥ paramako varaḥ .. 36..

evamukto gṛhītvā tu tadvacaḥ pitṛgauravāt .
sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ .. 37..

prahastastu daśagrīvaṃ gatvā sarvaṃ nyavedayat .
śūnyā sā nagarī laṅkā triṃśadyojanamāyatā .
praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya .. 38..

evamuktaḥ prahastena rāvaṇo rākṣasastadā .
viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ .. 39..

sa cābhiṣiktaḥ kṣaṇadācaraistadā
niveśayāmāsa purīṃ daśānanaḥ .
nikāmapūrṇā ca babhūva sā purī
niśācarairnīlabalāhakopamaiḥ .. 40..

dhaneśvarastvatha pitṛvākyagauravān
nyaveśayacchaśivimale girau purīm .
svalaṅkṛtairbhavanavarairvibhūṣitāṃ
purandarasyeva tadāmarāvatīm .. 41..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).