.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 12

rākṣasendro.abhiṣiktastu bhrātṛbhyāṃ sahitastadā .
tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat .. 1..

dadau tāṃ kālakeyāya dānavendrāya rākṣasīm .
svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ .. 2..

atha dattvā svasāraṃ sa mṛgayāṃ paryaṭannṛpaḥ .
tatrāpaśyattato rāma mayaṃ nāma diteḥ sutam .. 3..

kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ .
apṛcchatko bhavaneko nirmanuṣya mṛge vane .. 4..

mayastvathābravīdrāma pṛcchantaṃ taṃ niśācaram .
śrūyatāṃ sarvamākhyāsye yathāvṛttamidaṃ mama .. 5..

hemā nāmāpsarāstāta śrutapūrvā yadi tvayā .
daivatairmama sā dattā paulomīva śatakratoḥ .. 6..

tasyāṃ saktamanāstāta pañcavarṣaśatānyaham .
sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam .. 7..

tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā .
vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā .. 8..

tatrāhamaratiṃ vindaṃstayā hīnaḥ suduḥkhitaḥ .
tasmātpurādduhitaraṃ gṛhītvā vanamāgataḥ .. 9..

iyaṃ mamātmajā rājaṃstasyāḥ kukṣau vivardhitā .
bhartāramanayā sārdhamasyāḥ prāpto.asmi mārgitum .. 10..

kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām .
kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati .. 11..

dvau sutau tu mama tvasyāṃ bhāryāyāṃ sambabhūvatuḥ .
māyāvī prathamastāta dundubhistadanantaram .. 12..

etatte sarvamākhyātaṃ yāthātathyena pṛcchataḥ .
tvāmidānīṃ kathaṃ tāta jānīyāṃ ko bhavāniti .. 13..

evamukto rākṣasendro vinītamidamabravīt .
ahaṃ paulastya tanayo daśagrīvaśca nāmataḥ .. 14..

brahmarṣestaṃ sutaṃ jñātvā mayo harṣamupāgataḥ .
dātuṃ duhitaraṃ tasya rocayāmāsa tatra vai .. 15..

prahasanprāha daityendro rākṣasendramidaṃ vacaḥ .
iyaṃ mamātmajā rājanhemayāpsarasā dhṛtā .
kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām .. 16..

bāḍhamityeva taṃ rāma daśagrīvo.abhyabhāṣata .
prajvālya tatra caivāgnimakarotpāṇisaṅgraham .. 17..

na hi tasya mayo rāma śāpābhijñastapodhanāt .
viditvā tena sā dattā tasya paitāmahaṃ kulam .. 18..

amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām .
pareṇa tapasā labdhāṃ jagnivā.Nllakṣmaṇaṃ yayā .. 19..

evaṃ sa kṛtadāro vai laṅkāyāmīśvaraḥ prabhuḥ .
gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat .. 20..

vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ .
tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat .. 21..

gandharvarājasya sutāṃ śailūṣasya mahātmana .
saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ .. 22..

tīre tu sarasaḥ sā vai sañjajñe mānasasya ca .
mānasaṃ ca sarastāta vavṛdhe jaladāgame .. 23..

mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ .
saro mā vardhatetyuktaṃ tataḥ sā saramābhavat .. 24..

evaṃ te kṛtadārā vai remire tatra rākṣasāḥ .
svāṃ svāṃ bhāryāmupādāya gandharvā iva nandane .. 25..

tato mandodarī putraṃ meghanādamasūyata .
sa eṣa indrajinnāma yuṣmābhirabhidhīyate .. 26..

jātamātreṇa hi purā tena rākṣasasūnunā .
rudatā sumahānmukto nādo jaladharopamaḥ .. 27..

jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai .
pitā tasyākaronnāma meghanāda iti svayam .. 28..

so.avardhata tadā rāma rāvaṇāntaḥpure śubhe .
rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhairivānalaḥ .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).