.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 13

atha lokeśvarotsṛṣṭā tatra kālena kena cit .
nidrā samabhavattīvrā kumbhakarṇasya rūpiṇī .. 1..

tato bhrātaramāsīnaṃ kumbhakarṇo.abravīdvacaḥ .
nidrā māṃ bādhate rājankārayasva mamālayam .. 2..

viniyuktāstato rājñā śilpino viśvakarmavat .
akurvankumbhakarṇasya kailāsasamamālayam .. 3..

vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇamāyatam .
darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire .. 4..

sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam .
vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā .. 5..

dantatoraṇavinyastaṃ vajrasphaṭikavedikam .
sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva .. 6..

tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ .
bahūnyabdasahasrāṇi śayāno nāvabudhyate .. 7..

nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ .
devarṣiyakṣagandharvānbādhate sma sa nityaśaḥ .. 8..

udyānāni vicitrāṇi nandanādīni yāni ca .
tāni gatvā susaṅkruddho bhinatti sma daśānanaḥ .. 9..

nadīṃ gaja iva krīḍanvṛkṣānvāyuriva kṣipan .
nagānvajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ .. 10..

tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ .
kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ .. 11..

saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇastadā .
laṅkāṃ sampreṣayāmāsa daśagrīvasya vai hitam .. 12..

sa gatvā nagarīṃ laṅkāmāsasāda vibhīṣaṇam .
mānitastena dharmeṇa pṛṣṭhaścāgamanaṃ prati .. 13..

pṛṣṭvā ca kuśalaṃ rājño jñātīnapi ca bāndhavān .
sabhāyāṃ darśayāmāsa tamāsīnaṃ daśānanam .. 14..

sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā .
jayena cābhisampūjya tūṣṇīmāsīnmuhūrtakam .. 15..

tasyopanīte paryaṅke varāstaraṇasaṃvṛte .
upaviśya daśagrīvaṃ dūto vākyamathābravīt .. 16..

rājanvadāmi te sarvaṃ bhrātā tava yadabravīt .
ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca .. 17..

sādhu paryāptametāvatkṛtaścāritrasaṅgrahaḥ .
sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate .. 18..

dṛṣṭaṃ me nandanaṃ bhagnamṛṣayo nihatāḥ śrutāḥ .
devānāṃ tu samudyogastvatto rājañśrutaś ca me .. 19..

nirākṛtaśca bahuśastvayāhaṃ rākṣasādhipa .
aparāddhā hi bālyācca rakṣaṇīyāḥ svabāndhavāḥ .. 20..

ahaṃ tu himavatpṛṣṭhaṃ gato dharmamupāsitum .
raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ .. 21..

tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ .
savyaṃ cakṣurmayā caiva tatra devyāṃ nipātitam .. 22..

kā nviyaṃ syāditi śubhā na khalvanyena hetunā .
rūpaṃ hyanupamaṃ kṛtvā tatra krīḍati pārvatī .. 23..

tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam .
reṇudhvastamiva jyotiḥ piṅgalatvamupāgatam .. 24..

tato.ahamanyadvistīrṇaṃ gatvā tasya girestaṭam .
pūrṇaṃ varṣaśatānyaṣṭau samavāpa mahāvratam .. 25..

samāpte niyame tasmiṃstatra devo maheśvaraḥ .
prītaḥ prītena manasā prāha vākyamidaṃ prabhuḥ .. 26..

prīto.asmi tava dharmajña tapasānena suvrata .
mayā caitadvrataṃ cīrṇaṃ tvayā caiva dhanādhipa .. 27..

tṛtīyaḥ puruṣo nāsti yaścaredvratamīdṛśam .
vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā .. 28..

tatsakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara .
tapasā nirjitatvāddhi sakhā bhava mamānagha .. 29..

devyā dagdhaṃ prabhāvena yacca sāvyaṃ tavekṣaṇam .
ekākṣi piṅgaletyeva nāma sthāsyati śāśvatam .. 30..

evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṅkarāt .
āgamya ca śruto.ayaṃ me tava pāpaviniścayaḥ .. 31..

tadadharmiṣṭhasaṃyogānnivarta kuladūṣaṇa .
cintyate hi vadhopāyaḥ sarṣisaṅghaiḥ suraistava .. 32..

evamukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ .
hastāndantāṃśa sampīḍya vākyametaduvāca ha .. 33..

vijñātaṃ te mayā dūta vākyaṃ yattvaṃ prabhāṣase .
naiva tvamasi naivāsau bhrātrā yenāsi preṣitaḥ .. 34..

hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ .
maheśvarasakhitvaṃ tu mūḍha śrāvayase kila .. 35..

na hantavyo gururjyeṣṭho mamāyamiti manyate .
tasya tvidānīṃ śrutvā me vākyameṣā kṛtā matiḥ .. 36..

trī.Nllokānapi jeṣyāmi bāhuvīryamupāśritaḥ .
etanmuhūrtameṣo.ahaṃ tasyaikasya kṛte ca vai .
caturo lokapālāṃstānnayiṣyāmi yamakṣayam .. 37..

evamuktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān .
dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām .. 38..

tataḥ kṛtasvastyayano rathamāruhya rāvaṇaḥ .
trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ .. 39..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).