.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 14

tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhirnityaṃ balotkaṭaiḥ .
mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ .. 1..

dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā .
vṛtaḥ samprayayau śrīmānkrodhāllokāndahanniva .. 2..

purāṇi sa nadīḥ śailānvanānyupavanāni ca .
atikramya muhūrtena kailāsaṃ girimāviśat .. 3..

taṃ niviṣṭaṃ girau tasminrākṣasendraṃ niśamya tu .
rājño bhrātāyamityuktvā gatā yatra dhaneśvaraḥ .. 4..

gatvā tu sarvamācakhyurbhrātustasya viniścayam .
anujñātā yayuścaiva yuddhāya dhanadena te .. 5..

tato balasya saṅkṣobhaḥ sāgarasyeva vardhataḥ .
abhūnnairṛtarājasya giriṃ sañcālayanniva .. 6..

tato yuddhaṃ samabhavadyakṣarākṣasasaṅkulam .
vyathitāścābhavaṃstatra sacivāstasya rakṣasaḥ .. 7..

taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ .
harṣānnādaṃ tataḥ kṛtvā roṣātsamabhivartata .. 8..

ye tu te rākṣasendrasya sacivā ghoravikramaḥ .
te sahasraṃ sahasrāṇāmekaikaṃ samayodhayan .. 9..

tato gadābhiḥ parighairasibhiḥ śaktitomaraiḥ .
vadhyamāno daśagrīvastatsainyaṃ samagāhata .. 10..

tairnirucchvāsavattatra vadhyamāno daśānanaḥ .
varṣamāṇairiva ghanairyakṣendraiḥ saṃnirudhyata .. 11..

sa durātmā samudyamya kāladaṇḍopamāṃ gadām .
praviveśa tataḥ sainyaṃ nayanyakṣānyamakṣayam .. 12..

sa kakṣamiva vistīrṇaṃ śuṣkendhanasamākulam .
vātenāgnirivāyatto.adahatsainyaṃ sudāruṇam .. 13..

taistu tasya mṛdhe.amātyairmahodaraśukādibhiḥ .
alpāvaśiṣṭāste yakṣāḥ kṛtā vātairivāmbudāḥ .. 14..

ke cittvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau .
oṣṭhānsvadaśanaistīkṣṇairdaṃśanto bhuvi pātitāḥ .. 15..

bhayādanyonyamāliṅgya bhraṣṭaśastrā raṇājire .
niṣeduste tadā yakṣāḥ kūlā janahatā iva .. 16..

hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale .
prekṣatāmṛṣisaṅghānāṃ na babhūvāntaraṃ divi .. 17..

etasminnantare rāma vistīrṇabalavāhanaḥ .
agamatsumahānyakṣo nāmnā saṃyodhakaṇṭakaḥ .. 18..

tena yakṣeṇa mārīco viṣṇuneva samāhataḥ .
patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt .. 19..

prāptasaṃjño muhūrtena viśramya ca niśācaraḥ .
taṃ yakṣaṃ yodhayāmāsa sa ca bhagnaḥ pradudruve .. 20..

tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam .
maryādāṃ dvārapālānāṃ toraṇaṃ tatsamāviśat .. 21..

tato rāma daśagrīvaṃ praviśantaṃ niśācaram .
sūryabhānuriti khyāto dvārapālo nyavārayat .. 22..

tatastoraṇamutpāṭya tena yakṣeṇa tāḍitaḥ .
rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ .
na kṣitiṃ prayayau rāma varātsalilayoninaḥ .. 23..

sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat .
nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ .. 24..

tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam .
tato nadīrguhāścaiva viviśurbhayapīḍitāḥ .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).